This page has not been fully proofread.

* सवलक्षणसङ्ग्रहः *
 
[पार] ७७
 
[ज्ञानं
 
पराजयत्वं कृत्य साध्यत्वधी प्रयुक्त प्रवृत्त्यभावत्वम् ॥१७१४॥
परामर्शः-व्याप्तिवि (शिष्टपक्षधर्मताज्ञानम् १) षयत्र. पक्षधर्मता-
परार्थानुमानं न्याय प्रयोज्यानुमानम् ।
परार्थानुमितिः-स्वयं व्याप्याद्व्यापकं प्रतीत्य परप्रतिपत्त्यर्थं
प्रयुक्ता(त्पञ्चा) त्र्यवयववाक्यात्परस्य व्यापकप्रत्ययः ॥ १.७१८
परार्द्ध - सङ्ख्या (ऽशेषः १) पर्यवसानम् २ स्थानात्स्थानं दशगुण-
मेकैकं गुण्यते द्विजाः, ततो ह्यष्टादशे भागे परार्द्धमभिधीयते ।
परावाक्-मूलाधार चक्रस्थवायत्रभिव्यङ्ग्योतिसूक्ष्मात्माऽस्मदा-
देरप्रत्यक्षः शब्दः ।
[णम्१) धिकार्थार्जनं
 
परिग्रहः- शरीरनिर्वाहा (र्थकमस्पृहत्त्रेपि परोपनीतं बाह्योपकर -
परिचयः-तत्तेदन्तोल्लेखिनी बुद्धिः १ ज्ञातस्य पौनःपुन्येन ज्ञानं
परिचायकत्वं तदघटकत्वे सत्यर्थविशेषज्ञापकत्वम् ॥ १७२६॥
परिच्छिन्नत्वं-भेदप्रतियोगित्वम् १ प्रतियोगिसमानसत्ताका-
त्यन्ताभावप्रतियोगित्वमिति ग्रं० २ अत्यन्ताभावाद्यन्यतमप्र
परिणामः- पूर्वावस्थापायेऽवस्थान्तरापत्तिः १ पूर्वरूपपरित्यागे
सति नानाकारप्रतिभास इति मं० २ उपादानस (लक्षणत्वे) मस-
ताकत्वे सत्यन्यथाभावः । विवर्तवारणाय सत्यन्तम्, घटस्य
तन्तुपरिणामत्ववारणाय विशेष्यम् ३ प्रकृतेरन्यथाभावः १७३३
परिभाषा-ऋत्रिमसंज्ञा १ आधुनिकतो वा २ उभयवृत्तिधर्मा-
3