This page has been fully proofread once and needs a second look.

[[]]
 
प्रहः *
 
-
 
ज्यत्वम् १ आगन्तुकभावकारणा (पेक्षज्ञानसामग्रीजन्यत्व २)

सहकृतज्ञान प्रयोजकप्रयोज्यत्वमिति ग्रं० ॥ १२८९ ॥

<bold>
परतोग्राह्यत्वं-</bold> स्वाश्रयग्राहकातिरिक्त सामग्रीग्राह्यत्वम् १ ज्ञा-

नमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वमिति ग्रं० ॥१६९१॥

<bold>
परतःप्रमाणत्वं-</bold> आम्नायरूपमूलप्रमाणसापेक्षप्रमाणत्वम्<error>१६९२
</error><fix>॥१६९२॥</fix>
<bold>
परदेशः -</bold> विदेशः १ स्वाधिष्ठितदेशाद्भिन्नदेशः ॥ १६९४ ॥

<bold>
परप्रकाशत्वं-</bold> वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् ॥१६९६॥

<bold>
परममहत्त्वं-</bold> अपकर्षानाश्रयपरिमाणवत्त्वम् । [खासूत्ररहितः

<bold>
परमहंसः-</bold> परमः श्रेष्ठः हंस आत्मा यस्य १ आत्मनिष्ठापूर्वकशि-

<bold>
परमाणुः-</bold> परमः सर्वचरमकः अणुः १ मूर्तत्वे सति निरवयवः २

मनोभिन्नत्वे सति परमाणुत्वपरिमाणवान् ३ जालसूर्यमरीचिस्थं

यत्सूक्ष्मं दृश्यते रजः, तस्य षष्टितमो भागः परमाणुः स उच्यते ।
परमात्मा-

<bold>परमात्मा-</bold>
मायायां प्रधानभूतसत्त्वोपाधिकचैतन्यम् १ 'ईश्वर'लं ०

<bold>
परम्परासंबन्धः -</bold> स्वसंबन्धिनः संबन्ध : १ साक्षात्संबन्धिनः सं०

<bold>
परम्परासाधनं -</bold> परम्परयां साधनम् ॥ १७०६ ॥

<bold>
परलोकः-</bold> शरीरान्तरसंबन्धः १ स्थूलशरीराभिमानपरित्याग

इति ग्रं० २ पारलौकिकस्थितिस्थानम् ॥ १७०९ ॥

<bold>
परवैराग्यं-</bold> ब्रह्मज्ञानसाधारण विषयवैतृष्ण्यम् ॥ १७१० ॥

<bold>
परसामान्यं-</bold> अनुगतबुद्धिव्यवहारहेतुभूतसत्ता
१ अधिक देशवृ-
<bold>
पराक्रमः-</bold> परबलनिराकरणम्१ 'पुरुषार्थ'लक्षणम
 
१ अधिक देशत्रु-
[सित्तित्वं
 
-p
 
O