This page has not been fully proofread.

[[]]
 
प्रहः *
 
-
 
ज्यत्वम् १ आगन्तुकभावकारण (पेक्षज्ञानसामग्रीजन्यत्व २)
सहकृतज्ञान प्रयोजकप्रयोज्यत्वमिति ग्रं० ॥ १२८९ ॥
परतोग्राह्यत्वं स्वाश्रयग्राहकातिरिक्त सामग्रीग्राह्यत्वम् १ ज्ञा-
नमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वमिति ग्रं० ॥१६९१॥
परतःप्रमाणत्वं- आम्नायरूपमूलप्रमाणसापेक्षप्रमाणत्वम्१६९२
परदेशः - विदेशः १ स्वाधिष्ठितदेशाद्भिन्नदेशः ॥ १६९४ ॥
परप्रकाशत्वं वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् ॥१६९६॥
परममहत्त्वं अपकर्षानाश्रयपरिमाणवत्त्वम् । [खासूत्ररहितः
परमहंसः परमः श्रेष्ठः हंस आत्मा यस्य १ आत्मनिष्ठापूर्वकशि-
परमाणुः परमः सर्वचरमकः अणुः १ मूर्तत्वे सति निरवयवः २
मनोभिन्नत्वे सति परमाणुत्वपरिमाणवान् ३ जालसूर्यमरीचिस्थं
यत्सूक्ष्मं दृश्यते रजः, तस्य षष्टितमो भागः परमाणुः स उच्यते ।
परमात्मा-मायायां प्रधानभूतसत्त्वोपाधिकचैतन्यम् १ 'ईश्वर'लं ०
परम्परासंबन्धः - स्वसंबन्धिनः संबन्ध : १ साक्षात्संबन्धिनः सं०
परम्परासाधनं - परम्परयां साधनम् ॥ १७०६ ॥
परलोकः- शरीरान्तरसंबन्धः १ स्थूलशरीराभिमानपरित्याग
इति ग्रं० २ पारलौकिकस्थितिस्थानम् ॥ १७०९ ॥
परवैराग्यं ब्रह्मज्ञानसाधारण विषयवैतृष्ण्यम् ॥ १७१० ॥
परसामान्यं अनुगतबुद्धिव्यवहारहेतुभूतसत्ता
पराक्रमः- परबलनिराकरणम्१ 'पुरुषार्थ'लक्षणम
 
१ अधिक देशत्रु-
[सित्वं
 
-p
 
O