This page has been fully proofread once and needs a second look.

<bold>न्यूननिग्रहस्थानं-</bold> यत्किञ्चिदवयवशून्यावयवाभिधानम् <error>१६४०</error><fix>॥१६४०॥</fix>
<bold>न्यूनवृत्तित्वं-</bold>तत्समानाविकरणभेद प्रतियोगितावच्छेदकत्वम्
 
<bold>*प*</bold>

<bold>पक्ष:-</bold> अनुमित्युद्देश्यः १ संदिग्धसाध्यवान्. २ सिषाधयिषितधर्मा-
नुयोगी ३वादिप्रतिवादिदर्शित विप्रतिपत्तौ कोटि: ४ शुक्लकृष्ण-
प्रतिपदा दिपञ्चदश्यन्तपञ्चदशतिथ्यात्मककाल इति मौहूर्तिकाः
<bold>पक्षपातः-</bold> न्यायविरुद्धपक्षावलम्बनम् १ पक्षेऽन्याय्यसाहाय्ये
पातः अभिनिवेशः । [निवेश: २) स्थितिः
<bold>पङ्कि:-</bold> ग्रन्थार्थबोधकशब्दः १ सजातीयपदार्थानां (क्रमेण सं.
<bold>पञ्चीकरणं-</bold> म्स्वस्वेतरभूतचतुष्टयभागविशेषेण मिश्रीकरणम् १
भूतानि प्रत्येकं पञ्चधा विभज्य सद्भूतांशे पञ्च समुदायकरणम् २
पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्द्धभागं विहायार्धभागं
चतुर्धा विभज्येतरे षु योजनम् । [ धानुकूलसुप्सजातीयत्वं
<bold>पञ्चमीत्वं-</bold> पतधात्वर्थतावच्छेदकरू पावच्छिन्न धर्मिक विभागबो.
<bold>पण्डितः-</bold> पण्डा शास्त्रतात्पर्यवती सदसद्विवेकिनी वा बुद्धिः सञ्जा
<bold>पतनं-</bold> पातित्यम् *१अधःसंयोगानुकूलक्रिया ।
 
[ता यस्य

<bold>पतित्वं -</bold> निरतिशय हक्कियाशक्तिमत्त्वमिति शैवाः ॥ १६५८ ॥
<bold>पतितः -</bold> नरकगमन (हेतुभूतक) सूचककर्म विशेषकारकः <error>१६५९</error><fix>॥१६५९॥</fix>
<bold>पतिव्रता-</bold> आर्त्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा,
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६६०॥