This page has not been fully proofread.

७४ [पति]
 
* सर्वलक्षणसङ्ग्रहः *
 
न्यूननिग्रहस्थानं यत्किञ्चिदवयवशून्यावयवाभिधानम् १६४०
न्यूनवृत्तित्वं-तत्समानाविकरणभेद प्रतियोगितावच्छेदकत्वम्
 

 
पक्ष:- अनुमित्युद्देश्यः १ संदिग्धसाध्यवान्. २ सिषाधयिषितधर्मा-
नुयोगी ३वादिप्रतिवादिदर्शित विप्रतिपत्तौ कोटि: ४ शुक्लकृष्ण-
प्रतिपदा दिपञ्चदश्यन्तपञ्चदशतिथ्यात्मककाल इति मौहूर्तिकाः
पक्षपातः- न्यायविरुद्धपक्षावलम्बनम् १ पक्षेऽन्याय्यसाहाय्ये
पातः अभिनिवेशः ।
[निवेश: २) स्थितिः
पङ्कि:- ग्रन्थार्थबोधकशब्दः १ सजातीयपदार्थानां (क्रमेण सं.
पञ्चीकरणं-म्वस्वेतरभूतचतुष्टयभागविशेषेण मिश्रीकरणम् १
भूतानि प्रत्येकं पञ्चधा विभज्य सद्भूतांशे पञ्च समुदायकरणम् २
पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्द्धभागं विहायार्धभागं
चतुर्धा विभज्येतरे षु योजनम् । [ धानुकूलसुप्सजातीयत्वं
पञ्चमीत्वं पतधात्वर्थतावच्छेदकरू पावच्छिन्न धर्मिक विभागबो.
पण्डितः पण्डा शास्त्रतात्पर्यवती सदसद्विवेकिनी वा बुद्धिः सञ्जा
पतनं पातित्यम्
ॐ १अधःसंयोगानुकूलक्रिया ।
 
[ता यस्य
 
पतित्वं - निरतिशय हक्कियाशक्तिमत्त्वमिति शैवाः ॥ १६५८ ॥
पतितः - नरकगमन (हेतुभूतक) सूचककर्म विशेषकारकः १६५९
पतिव्रता आर्त्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा,
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥१६६०॥