This page has been fully proofread once and needs a second look.

७२ [निष्का]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>निरोधः-</bold> गत्यादि प्रतिरोधः *१ इन्द्रियाणां विषयेभ्यो निग्रहणं

<bold>
निर्गुणत्वं-</bold> गुणातीतत्वम् १ विद्यादिहीनत्वम् *२ स्वसमानस-

त्
ताकधर्मवद्यद्यत्तद्भिन्नत्वे सति तुच्छभिन्नत्वम् ॥ १५८८ ॥

<bold>
निर्णय:-</bold> अनुभूतार्थकथनम् म़् *१ संदेहनिराकरणफलकं ज्ञानम् २

विरोधपरिहारकोऽधिकरणाङ्गविशेषः ३ सिद्धान्तसिद्धविचा-

र्यवाक्यतात्पर्यावधारणमिति ग्रं० ॥ १५९१ ॥

<bold>
निर्देशः -</bold> शब्दप्रयोगः*अव्यवधानपूर्वककथनम् २ विस्तारपूर्वक ०

<bold>
निर्वाह कं-</bold> उत्पत्त्यनुकूलम् १ तदन्यत्वे सति तन्निर्वाहक निर्वाह्यं

<bold>
निर्विकल्पकं-</bold> वस्तुस्वरूपमात्रग्रहणम् १ संसर्गानवगाहिज्ञानम्,

यथा सोऽयं देवदत्तः २ विशेषणविशेष्यसंबन्धानवगाहिज्ञानम्

<bold>
निर्विकल्पसमाधिः-</bold>ज्ञातृज्ञानज्ञेयविकल्पानवभासपुरःसरमा-

त्मनि चित्तसमाधानम् ।
 
[शकयत्नः
 

<bold>
निवृत्तिः-</bold> प्रवृ (त्तिप्रागभावरूपमौदासोसीन्यम् १ ) त्त्युपाधिविना-

<bold>
निश्चयः -</bold> संशयविरोधिज्ञानम्१ तदभावाप्रकारकत्वे सति तत्प्रका-

<bold>
निषिद्धकर्म-</bold> प्रत्यवायजनकं कर्म, यथा गोहत्यादि । [रकज्ञानं

<bold>
निषेधवाक्यं -</bold>पुरुषनिवर्तकवाक्यम् १ अनिष्टसाधनताबोधकवा ०

<bold>
निष्कर्ष:-</bold> सारांश: १ इयत्तापरिच्छेदो वा २ निष्कृष्टः ॥ १६१० ॥

<bold>
निष्कामत्वं-</bold> भोगेच्छाशून्यत्वम् १ विषयकामनासामान्याभाववत्त्वं

<bold>
निष्काम कर्म-कर्म-</bold> कामनारहितं कर्म १ कर्तृत्वाभिमान फलेच्छाऽभा-

ववत्त्वे सत्यन्तर्यामीश्वरचरणैकसमर्पितत्वं निष्कामकर्मत्वम् ।
 

 
..
 
-
 

 
-