This page has been fully proofread once and needs a second look.

<bold>* अनपेक्षितापेक्षितग्रन्थः
 
*</bold>
<bold>
लीला-</bold>स्त्रीणां क्रीड़ारूपो व्यापारः * ३ शृङ्गारभावचेष्टा <error>२५४७
</error><fix>॥२५४७॥</fix>
<bold>
लोभः-</bold> परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,

अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ॥ २५५५ ॥

<bold>
वाक्यैकवाक्यता-</bold> अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सधै -
है -
कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-

काङ्क्षावशेन महावाक्यार्थबोधकत्वम् ।
विजयः-पराहकारखण्डनम् ॥ २६५१ ॥
 
[स्मृतिजनकः
 

<bold>विजयः-</bold> पराहकारखण्डनम् ॥ २६५१ ॥
<bold>
विपर्यय:-</bold> अतस्मिँस्तत्प्र (त्ययः २) कारकनिर्णयः ॥२६८२ ॥

<bold>
विराट् -</bold>पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १

विवादः - विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदनम् <error>२७२१
</error><fix>॥२७२१॥</fix>
<bold>
विवाहः -</bold> विशिष्टं वहनम् १ भार्यात्वसम्पादककर्म २

<bold>
विशेषत्वं-</bold> अन्त्यव्यावर्तकत्वे सति नित्यद्रव्यमात्रवृत्तित्वम् ।

<bold>
व्यापारत्वं तर्-</bold> तज्ज[^१]न्यत्वे सति त (त्सहायत्वम् १ ) जन्यत्वे सति त (त्सहायत्वम् १ ) न्यजनकत्वम्,

<bold>
व्रतम्-</bold> कियाविषयको नियमः २
 

<bold>
शक्तः -</bold> कार्योत्पादनयोग्यः १ शक्त्याश्रयः २'वाचक'लक्षणमप्यत्र ०
 

<bold>
सर्वनामत्वं-</bold> स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टार्थबोधकत्वे

सति सर्वादिगणपठितत्वम् ॥ ३२०६॥
 
Godmo
 

 

<bold>
सम्यग्ज्ञातत्वं-</bold> प्रकृतिप्रत्ययविभागादिपूर्वकज्ञानविषयताशा-

लित्वम् ।
 
[वधिकपतनजन्यस्तापः
 

<bold>
सहसापतनतापः-</bold> पुण्यकर्मक्षये स्वर्गादिलोकराज्यादिपरा-

<bold>
सामर्थ्य -</bold> पृथगर्थानां पदानां विशिष्टार्थोपस्थितिजनकत्वम् ।

<bold>
स्फुटत्वं -</bold> असन्दिग्धाविपर्यस्तप्रतिपत्तिविषयत्वम् ॥३३७८॥