This page has not been fully proofread.

* अनपेक्षितापेक्षितग्रन्थः
 
लीला-स्त्रीणां क्रीड़ारूपो व्यापारः * ३ शृङ्गारभावचेष्टा २५४७
लोभः- परद्रव्याभिलाषः १ परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते,
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः ॥ २५५५ ॥
वाक्यैकवाक्यता- अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सधै -
कवाक्यता १ प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोरा-
काङ्क्षावशेन महावाक्यार्थबोधकत्वम् ।
विजयः-पराहकारखण्डनम् ॥ २६५१ ॥
 
[स्मृतिजनकः
 
विपर्यय:- अतस्मिँस्तत्प्र (त्ययः २) कारकनिर्णयः ॥२६८२ ॥
विराट् पञ्चीकृतपञ्चमहाभूतकार्यसमष्टिस्थूलशरीरः १
विवादः - विरुद्धो वादः १ पक्षप्रतिपक्षपरिग्रहेण वदनम् २७२१
विवाहः - विशिष्टं वहनम् १ भार्यात्वसम्पादककर्म २
विशेषत्वं अन्त्यव्यावर्तकत्वे सति नित्यद्रव्यमात्रवृत्तित्वम् ।
व्यापारत्वं तर्जन्यत्वे सति त (त्सहायत्वम् १ ) जन्यजनकत्वम्,
व्रतम्-कियाविषयको नियमः २
 
शक्तः - कार्योत्पादनयोग्यः १ शक्त्याश्रयः २'वाचक'लक्षणमप्यत्र ०
 
सर्वनामत्वं-स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टार्थबोधकत्वे
सति सर्वादिगणपठितत्वम् ॥ ३२०६॥
 
Godmo
 

 
सम्यग्ज्ञातत्वं- प्रकृतिप्रत्ययविभागादिपूर्वकज्ञानविषयताशा-
लित्वम् ।
 
[वधिकपतनजन्यस्तापः
 
सहसापतनतापः- पुण्यकर्मक्षये स्वर्गादिलोकराज्यादिपरा-
सामर्थ्य - पृथगर्थानां पदानां विशिष्टार्थोपस्थितिजनकत्वम् ।
स्फुटत्वं - असन्दिग्धाविपर्यस्तप्रतिपत्तिविषयत्वम् ॥३३७८॥