This page has been fully proofread once and needs a second look.


र्कः *२ श्रुतार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् ३विजातीय-
प्रत्ययतिरस्कारेण सजातीय प्रत्यय प्रत्ययप्रवाही करणमिति कौस्तुभे ।
<bold>निद्रा-</bold> अभावप्रत्ययालम्बना वृत्तिः * १ प्रबुद्ध प्रत्यवमर्श हेतुः ।
<bold>निंदा-</bold> दोषाविष्करणम् १ विरोधिभिः पुरुषैः स्वस्मिन्नापादिता दो-
षोक्तिरिति ग्रं० २ आस्थेन परस्य विद्यमानाविद्यमानदेषसकीर्तनं
<bold>निन्दार्थवाद:-</bold> अनिष्टबोधनद्वारा ( निषेधवाक्यैकवाक्यतया
निवर्तकं वाक्यम् १ ) विध्यर्थप्रवर्तकं वचनम् ॥ १५४७ ॥
<bold>निन्दितं-</bold> निन्दायुक्तम् १ शास्त्रलो कयोर्गर्हितमिति ग्रं० ॥१५४९ ॥
<bold>निपात:-)</bold> निकृष्टः पातः १ अन्तिमपतनम् * २ सिद्धप्रक्रियस्य
<bold>निपातनं-)</bold> निर्देशः ३ अन्यादृशप्रयोग प्राप्तेऽन्यादृशप्रयोगकरणं
<bold>निमन्त्रणं-</bold> आवश्यकश्राद्धभोजनादौ प्रवर्त्तनम् ॥ १५५२ ॥
<bold>निमित्त कारणं-</bold> स्वातिरिक्तकार्यजनकम् १ कार्योत्पत्तिमात्रका-
रणम्, यथा घटादेः कुलालादि २ कार्यानुकूलव्यापारवत्त्वं नि-
मित्तकारणत्वम् ३ कार्यस्थित्यनियामकत्वे सति कार्यजनिनि-
यामकत्वम् । उपादान कारणवारणाय सत्यन्तम् ॥ १५५६॥
<bold>नियमः-</bold> अनुमित्यनुकूलसंबन्धः १ न्यूनाधिकावृत्तिः २अविनाभा-
वेन सहावस्थानमिति ग्रं० ३ निश्चयानुकूलप्रतिबन्धः ४जन्महेतु-
काम्यधर्मान्निवर्त्य मोक्ष हेतौ निष्कामधर्मे नियमयति प्रेरयतीति५
शौचा (द्यन्यतमः ६) दिसंपादनम् ७कायवाक्साध्यत्वे सति योगा-
ङ्गविशेषः ३ ८ आमन्नुकसाधनकर्मरू (पो व्रतः ९) पाङ्गीकारः ।