This page has not been fully proofread.

७० [निय]
 

र्कः *२ श्रुतार्थस्य नैरन्तर्येण दीर्घकालमनुसंधानम् ३विजातीय-

प्रत्ययतिरस्कारेण सजातीय प्रत्यय प्रवाही करणमिति कौस्तुभे ।

<bold>
निद्रा-</bold> अभावप्रत्ययालम्बना वृत्तिः * १ प्रबुद्ध प्रत्यवमर्श हेतुः ।

निंदा-दोषाविष्करणम् १ विरोधिभिः पुरुषैः स्वस्मिन्नापादिता दो-

षोक्तिरिति ग्रं० २ आस्थेन परस्य विद्यमानाविद्यमानद षसकीर्तनं

<bold>
निन्दार्थवाद:-</bold> अनिष्टबोधनद्वारा ( निषेधवाक्यैकवाक्यतया

निवर्तकं वाक्यम् १ ) विध्यर्थप्रवर्तकं वचनम् ॥ १५४७ ॥

निन्दितं निन्दायुक्तम् १ शास्त्रलो कयोर्गर्हितमिति ग्रं० ॥१५४९ ॥

<bold>
निपात:-)</bold> निकृष्टः पातः १ अन्तिमपतनम् * २ सिद्धप्रक्रियस्य

निपातनं निर्देशः ३ अन्यादृशप्रयोग प्राप्तेऽन्यादृशप्रयोगकरणं

निमन्त्रणं आवश्यकश्राद्धभोजनादौ प्रवर्त्तनम् ॥ १५५२ ॥

निमित्त कारणं स्वातिरिक्तकार्यजनकम् १ कार्योत्पत्तिमात्रका-

रणम्, यथा घटादेः कुलालादि २ कार्यानुकूलव्यापारवत्त्वं नि-

मित्तकारणत्वम् ३ कार्यस्थित्यनियामकत्वे सति कार्यजनिनि-

यामकत्वम् । उपादान कारणवारणाय सत्यन्तम् ॥ १५५६॥

<bold>
नियमः-</bold> अनुमित्यनुकूलसंबन्धः १ न्यूनाधिकावृत्तिः २अविनाभा-

वेन सहावस्थानमिति ग्रं० ३ निश्चयानुकूलप्रतिबन्धः ४जन्महेतु-

काम्यधर्मान्निवर्त्य मोक्ष हेतौ निष्कामधर्मे नियमयति प्रेरयतीति५

शौचा (यन्यतमः ६) दिसंपादनम् ७कायवाक्साध्यत्वे सति योगा-

ङ्गविशेषः ३ ८ आमन्नुकसाधनकर्मरू (पो व्रतः ९) पाङ्गीकारः ।
 
सर्वलक्षणसङ्ग्रहः
 
#