This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[निदि] ६९
 
-
 
(
 
यते, तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ १५१३ ॥
नाममात्रत्यं - स्ववीर्यहीनत्वे सति सञ्ज्ञा मात्रधारित्वम् १५१४
नास्तिकः - वेदनिन्दकः १ परलोकाद्यभावप्रतिपादक इति मं०
निगमः - अध्वनिपर्यायकथनेन वेदार्थबोधकः ॥ १५१७ ॥
निगमनं सहेतुकं पक्षस्य साध्यवत्तया पुनर्वचनम् १ हेत्वपदेशात्प्र-
तिज्ञायाः पुनर्वचनम्, यथा तस्मात् (धूमात्) तथा ( वह्निमान्) इति
निग्रहः -पराजयः १ अनुप्रहाभावः २'निरोध' लक्षणमप्यत्रपठ●
निग्रहस्थानं पराजय हेतुः १ वादि प्रतिवादिनोऽसामर्थ्यबोधकं
निघण्टुः नामसङ्ग्रह: *१पर्यायनाम्नामेकत्रार्थकथनार्थसङ्ग्रहः २
वैदिक द्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मत्वम् ॥ १५३५ ॥
नित्यत्वं कृताकृतप्रविमिति वै० १ अविच्छिन्नपरम्पराक-
-
त्वम् २ सर्वकालवृत्तित्वम् ३त्रै कालिकनिषेधात्यन्ताभावाप्रति-
योगित्वमिति ग्रं० ४ ध्वंस प्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वं
नित्यकर्म-अवश्यापेक्षितफलसाधनं कर्म १ करणे चित्तशुद्ध्यति-
रिक्तफलाननुबन्धित्वे सत्यकरणे प्रत्यवायानुबन्धित्वम्, यथा
ब्राह्मणस्य संध्यागायत्र्यादि २ प्रत्यवायजनकी भूताभावप्रति-
योगित्वम्, यथा एकादश्यामुपोषणमिति ३ अहरहर्जायमान-
त्वम्, यथा नित्यं कुमाराः क्रीडन्तीति ॥ १५३४ ॥
 
नित्य प्रलयः-प्राणिनां सुषुप्तिः १ नित्यः प्रात्यहिकः प्रलयः ।
निदिध्यासनं अपरोक्षनिश्चयत्वसंपादके व्यापारः १ ) स्त-