This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[धृति] ६७
 
हरा ध
 
धनुर्वेदः - धनुर्विद्याबोधकश। स्त्रम् १ धनुःप्रयोगसंहारज्ञापको वेदः
धर्म:- अन्याश्रितत्वे सत्यस्वतन्त्रः *१ कल्याणकारिकर्म २ विहि-
तकर्मजन्य इति ग्रं० २ वेदप्रतिपाद्यः प्रयोजनवदर्थः । प्रयोजनेऽ
तिव्याप्तिवारणाय प्रयोजनवदिति, भोजनादावतिव्याप्तिवार-
णाय वेदप्रतिपाद्य इति, श्येनादावतिव्याप्तिवारणायार्थ इति ४
कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानो धात्वर्थसाध्यस्वर्गा-
दिफलसाधनपुरुषगुग इति प्राभाकरा: ५ यागजन्यस्वर्गजनक-
वृत्तिगुणत्वव्याप्यजातिमानिति तार्किका: ६ क्रियासाध्यत्त्रे सति
श्रेयस्कर इति लौकिकाः ७ धरति लोकान् ॐ ८ प्रियतेनेनेति ९
सत्याज्जायते, दयया दानेन च वर्धते, क्षमायां तिष्ठति, क्रोधान्नश्यति
धर्मशास्त्रं - वेदार्थ ([नुभवजन्यं शास्त्रम् १) स्मरणपूर्वकरचितं शास्त्रं
धर्मी धर्माश्रयः १ प्रतियोगिभिन्नत्वे सति भेदनिरूपकत्वं धर्मित्वं
धातुत्वं क्रियावाचित्वे क्रियानिरूपितशक्तिविशिष्टत्वे वा सति
धात्वर्थः- फलानुकूलव्यापारः ।
[गणपठितत्वं
 
धारणा न्यायपथस्थितिः १ सारासारावधारणपूर्वकं प्रत्युक्तिसमये
स्मरणयोग्यतापादनम् २मूलाधारस्वाधिष्ठानमणिपूरकानाहत-
विशुद्धाज्ञाचक्रदेशानामग्यतरस्मिन्प्रत्यगात्मनि वा चित्तस्थापनं
धारावाहिकज्ञानं-घटोघट इत्याकारकः सततप्रत्ययः १४९२
धृतिः - अवसन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः॥१४९३॥
 
A
 
-