This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[तृप्ति] ६१
 
<bold>तादात्म्यं -</bold> भेदसहिष्णुरभेदः १ तद्भिन्नत्वे सति तद (भेदेन प्रती-

यमानत्वम् २) भिन्नसत्ताकत्वम् ॥ १३११ ॥

<bold>
तापः -</bold> प्रतिकूलवेदनीयः ।
 
[विपर्यय विशेषः
 

 
<bold>
तामिस्रः-</bold>दुःखसाधने विद्यमानेपि किमपि दुःखं मे माभूदिति

<bold>
तारतम्यं-</bold>न्यूनाधि (क्यम् १ ) भावः २ उत्कर्षापकर्णौ ॥ १३१६॥

<bold>
तितिक्षा-</bold> शीतोष्णादिद्वन्द्वसहिष्णुता ॥ १३१७ ॥

<bold>
तिरोभावः-</bold>व्यवहारायोग्यत्वम् ॥ १३१८ ॥

<bold>
तीर्थत्वं-</bold>पुण्यजनकत्वम् १ तरणस्थानत्वं वा २ तीर्यतेति <error>१३२१
</error><fix>॥१३२१॥</fix>
<bold>
तीव्रतरवैराग्यं-</bold> पुनरावृत्तिसहितं ब्रह्मलोकादिपर्यन्तं मास्त्वि-

ति स्थिरबुद्ध्या विषयजिहासा ।
 
[विषयजि
 

<bold>
तीव्रवैराग्यं -</bold> अस्मिञ्जन्मनि पुत्रदारादिमास्त्विति स्थिरबुद्ध्या

<bold>
तुरीयावस्था-</bold> ब्रह्मध्यानावस्थस्य पुनः पदार्थान्तरापरिस्फूर्तिः

<bold>
तुल्यत्वं -</bold>स्वाभिन्नजातिसमनियतत्वम् १ एकाकारप्रतीतिजन-

कधर्मवत्त्वं वा २ 'सादृश्य' लक्षणमप्यत्र पठनीयम् ॥१३२७॥

<bold>
तुल्यबलविरोधः-</bold>अन्यत्रान्यत्र लब्धावकाशयोर्द्वयोः शास्त्र-

योरेकत्र युगपत्प्राप्तिः ।
 
[च्छत्वबुद्धिः
 
-
 

<bold>
तुष्टिः-</bold>भोग्येष्वेतावताऽलमिति बुद्धिः १ अधिगतार्थादन्यत्र तु-

<bold>
तूलाऽविद्या-</bold> उपाध्यवच्छिन्न चैतन्याच्छादिकाऽविद्या <error>१३३१
</error><fix>॥१३३१॥</fix>
<bold>
तृतीयात्वं-</bold> पच्यर्थधर्मिक र्णत्वान्वयबोधानुकूलसुप्सजातीयत्वं

<bold>
तृप्तिः- </bold>फलेच्छाविच्छेदः १ विषयविशेषसंपर्कजं सुखमिति ग्रं०