This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[तृप्ति] ६१
 
तादात्म्यं - भेदसहिष्णुरभेदः १ तद्भिन्नत्वे सति तद (भेदेन प्रती-
यमानत्वम् २) भिन्नसत्ताकत्वम् ॥ १३११ ॥
तापः - प्रतिकूलवेदनीयः ।
 
[विपर्यय विशेषः
 
तामिस्रः-दुःखसाधने विद्यमानेपि किमपि दुःखं मे माभूदिति
तारतम्यं-न्यूनाधि (क्यम् १ ) भावः २ उत्कर्षापकर्णौ ॥ १३१६॥
तितिक्षा- शीतोष्णादिद्वन्द्वसहिष्णुता ॥ १३१७ ॥
तिरोभावः-व्यवहारायोग्यत्वम् ॥ १३१८ ॥
तीर्थत्वं-पुण्यजनकत्वम् १ तरणस्थानत्वं वा २ तीर्यतेति १३२१
तीव्रतरवैराग्यं पुनरावृत्तिसहितं ब्रह्मलोकादिपर्यन्तं मास्त्वि-
ति स्थिरबुद्ध्या विषयजिहासा ।
 
[विषयजि●
 
तीव्रवैराग्यं - अस्मिजन्मनि पुत्रदारादिमास्त्विति स्थिरबुद्ध्या
तुरीयावस्था ब्रह्मध्यानावस्थस्य पुनः पदार्थान्तरापरिस्फूर्तिः
तुल्यत्वं स्वाभिन्नजातिसमनियतत्वम् १ एकाकारप्रतीतिजन-
कधर्मवत्त्वं वा २ 'सादृश्य' लक्षणमप्यत्र पठनीयम् ॥१३२७॥
तुल्यबलविरोधः-अन्यत्रान्यत्र लब्धावकाशयोर्द्वयोः शास्त्र-
योरेकत्र युगपत्प्राप्तिः ।
 
[च्छत्वबुद्धिः
 
-
 
तुष्टिः-भोग्येष्वेतावताऽलमिति बुद्धिः १ अधिगतार्थादन्यत्र तु-
तूलाऽविद्या उपाध्यवच्छिन्न चैतन्याच्छादिकाऽविद्या १३३१
तृतीयात्वं पच्यर्थधर्मिक कर्णत्वान्वयबोधानुकूलसुप्सजातीयत्वं
तृप्तिः- फलेच्छाविच्छेदः १ विषयविशेषसंपर्कजं सुखमिति ग्रं०