This page has been fully proofread once and needs a second look.

<bold>*अनपेक्षितापेक्षितग्रन्थः
 
*</bold>
पृष्ठे पक्तौ अन०
अपे०
 
अन
। १
५ ७ खाग खप्राग
१७ पोपाधि पाधी ।
 
पृष्ठे पतौ
 
१०५ ७ खाग खप्रोग
१११ १८ लक्षि
लक्षाय
 

 

६९ १२ त्वम् २ त्रैकालिकनिषेधाप्रतियोगित्वम् ३सर्वका
वृ
तित्वमिति मंग्रं० ४ ध्वंसाप्रतियोगिवृत्तित्वविशिष्टसत्तायोविं
 
गित्वं
९८
 
४ देशा
 
वेशा
 
१४० १६ जानमी जानामी
प्रगीत
 

१०३ ८ नादीभिः नादिभिः । १४६ १३ गीत
प्रगीत
१२६ १८ वि नानार्थेऽव सन्देहे हरणं हार उच्यते, नाना-

सन्देहहरणाद्व्यहार इति स्मृतः ४

१३३ ८ मूमि
भूमि
 
१३३
। १४मूमि
 
१७ ह्यम् ३ ह्यम्
१३४ १७ श्लाघाः- श्लाघा- 1;
 
१४८ १७ ह्यम् ३
१५१ १८ द्रूपण
 
-
 
द्रूपेण
<bold>
प्रतियोगी-</bold> यस्याभावः सः १ प्रति पूर्वं योगस्संबन्धो यस्य सः २

विरोधित्वं प्रतियोगित्वम् ३ धर्मिभिन्नलेत्वे सति भेद निरूपकत्वम्

<bold>
मदः -</bold> मत्तुल्यः कोऽस्तीति गर्वविशेषः १ मत्सदृशः कोस्तीति ह०

<bold>
महावाक्यं-</bold> महद्वाक्यम् १ परस्परसंबद्धार्थकवाक्यम् २ वाक्यस

मुदायरूपत्वे सत्येकवाक्यमिति मी०३ जीवब्रह्मैक्यबोधकवाक्यं

<bold>
मूढः-</bold> इदमर्थसाधनमिदमनर्थसाधनमिति विवेकशून्यः <error>२३३७
</error><fix>॥२३३७॥</fix>
मूर्खः- शास्त्रज्ञानशून्यः४वेदशास्त्राधीतत्वे सति संसारासक्त: २३४४
<error>२३४४</error><fix>॥२३४४॥</fix>
<bold>
यौगिकरूढिः-</bold> अवयवशक्तिसमानाधिकरणसमुदायशक्तिरूपा रूढिः

<bold>
रतिः-</bold> यूनोरन्योन्यविषयस्थायिनीच्छा ॥ २४७० ॥

<bold>
लज्जा-</bold>मुखसंवरणादिकार्यजनको मनोविकार विशेषः ॥२५२५॥

<bold>
लिङर्थत्वं-</bold> कार्यबुद्धिगोचरत्वे सति भावार्थसाध्यफलजनकत्वम् १

प्रवृत्तिजनकज्ञानविषयत्वम् ॥ २५४३ ॥
 
ह्यम् ३)
द्रूपेण