This page has been fully proofread once and needs a second look.

५८ [ज्येष्ठ ]
 
* सवलक्षणसङ्ग्रहः *
<bold>ज्ञाता-</bold>ज्ञानाश्रयः १ विषयचैतन्याभिव्यञ्जकान्तःकरणाज्ञानयोः

परिणामात्मकनवृ (त्याश्रयः १ ) त्त्युपहितं चैतन्यम् ॥ १२४५॥

<bold>
ज्ञानं-</bold> अर्थप्रकाशः १ आवरणभङ्गानुकूलो व्यापारः २ज्ञायतेनेनेति

करणव्युत्पत्त्या वृत्तिर्ज्ञानम्, ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्या संविज्ज्ञानं

<bold>
ज्ञानगतप्रत्यक्षत्वं-</bold>तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभे-

दः १ स्त्रावाविषयविषयकज्ञानाजन्यज्ञानत्वम्। विशेषणज्ञानजन्यवि

शिष्टज्ञानेव्याप्तिवारणाय स्वाविषयविषयकेति २ अपरोक्षा-

र्थगोचर (त्वे सत्ययोग्यप्रमाणाजन्यत्वम् ३)व्यवहारजनकत्वयो-

<bold>
ज्ञानदण्डत्वं-</bold>अज्ञानतत्कार्यदमन हेतुत्वम् । [ग्यज्ञ। यःज्ञानत्वं

<bold>
ज्ञानफलं-</bold> वर्तमान लिङ्ग देहनिवृतिः १ भाविजन्मानारम्भो वा ।

<bold>
ज्ञानलक्षणसन्निकर्षः-</bold> स्वविषयविषयकप्रत्यक्ष जनको ज्ञानवि-

<bold>
ज्ञानात्मा-</bold>ज्ञातृत्वोपाध्यहङ्कारावच्छिन्नं चैतन्यम् ।
 
[शेष:
 

<bold>
ज्ञानाध्यासः-</bold> अतस्मिँस्तद्बुद्धिः, यथा शुक्तौ रजतबुद्धिः <error>१२६०
</error><fix>॥१२६०॥</fix>
<bold>
ज्ञानेन्द्रियं -</bold> ज्ञानकरणमिन्द्रियम् १ अपञ्चीकृतपञ्चमहाभूतका-

र्यत्त्रेवे सति शब्दाद्युपलब्धिसाधनत्वं ज्ञानेन्द्रियत्वम् ॥ १२६२ ॥

<bold>
ज्ञापकः -</bold> ज्ञानानुकूलशब्दः ३१ ज्ञानजन (कज्ञान विषयः २)कः ।
 
ज्ञापनम्-

<bold>ज्ञापनम्-</bold>
ज्ञानानुकूलव्यापारः ॥ १२६६ ॥

<bold>
ज्ञेयत्वम्-</bold>ज्ञानविषयत्वम् ॥ १२६७ ॥
 

<bold>
ज्ञेय चैतन्यं-</bold> घटाद्यवच्छिन्नं चैतन्यम्१ 'प्रमेय चैतन्य' लक्षणमप्य

<bold>
ज्येष्ठत्वम्-</bold>बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् ॥ १२६९ ॥
 
BAR