This page has not been fully proofread.

५८ [ज्येष्ठ ]
 
* सवलक्षणसङ्ग्रहः *
ज्ञाता-ज्ञानाश्रयः १ विषयचैतन्याभिव्यञ्जकान्तःकरणाज्ञानयोः
परिणामात्मक (त्याश्रयः १ ) त्त्युपहितं चैतन्यम् ॥ १२४५॥
ज्ञानं- अर्थप्रकाशः १ आवरणभङ्गानुकूलो व्यापारः २ज्ञायतेनेनेति
करणव्युत्पत्त्या वृत्तिर्ज्ञानम्, ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्या संविज्ज्ञानं
ज्ञानगतप्रत्यक्षत्वं-उत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभे-
दः १ स्त्राविषयविषयकज्ञानाजन्यज्ञानत्वम्। विशेषणज्ञानजन्यवि
शिष्टज्ञानेव्याप्तिवारणाय स्वाविषयविषयकेति २ अपरोक्षा-
र्थगोचर (त्वे सत्ययोग्यप्रमाणाजन्यत्वम् ३)व्यवहारजनकत्वयो-
ज्ञानदण्डत्वं-अज्ञानतत्कार्यदमन हेतुत्वम् । [ग्यज्ञ। नत्वं
ज्ञानफलं वर्तमान लिङ्ग देहनिवृतिः १ भाविजन्मानारम्भो वा ।
ज्ञानलक्षणसन्निकर्षः- स्वविषयविषयकप्रत्यक्ष जनको ज्ञानवि-
ज्ञानात्मा-ज्ञातृत्वोपाध्यहङ्कारावच्छिन्नं चैतन्यम् ।
 
[शेष:
 
ज्ञानाध्यासः- अतस्मिँस्तद्बुद्धिः, यथा शुक्तौ रजतबुद्धिः १२६०
ज्ञानेन्द्रियं - ज्ञानकरणमिन्द्रियम् १ अपञ्चीकृतपञ्चमहाभूतका-
र्यत्त्रे सति शब्दाद्युपलब्धिसाधनत्वं ज्ञानेन्द्रियत्वम् ॥ १२६२ ॥
ज्ञापकः - ज्ञानानुकूलशब्दः ३१ ज्ञानजन (कज्ञान विषयः २)कः ।
 
ज्ञापनम्-ज्ञानानुकूलव्यापारः ॥ १२६६ ॥
ज्ञेयत्वम्-ज्ञानविषयत्वम् ॥ १२६७ ॥
 
ज्ञेय चैतन्यं घटायवच्छिन्नं चैतन्यम्१ 'प्रमेय चैतन्य' लक्षणमप्य●
ज्येष्ठत्वम्-बहुतरसूर्यस्पन्दान्तरितजन्यत्वम् ॥ १२६९ ॥
 
BAR