This page has not been fully proofread.

-
 
* सर्वलक्षणसङ्ग्रहः *
 

 
[मर्थः
 
जट:- अपरिच्छिन्नासभ्यवदनपर इति मैत्र्युपनिषट्टीकायाम्
जड:- स्वतःप्रत्यया भाववान्*१इष्टानिष्टानभिज्ञः २वेदग्रहणास
जनकत्वं अनन्यथासिद्धत्वे सति नियतपूर्ववृत्तित्वम् ।
जन्म-आद्यशरीर प्राणसंयोगः १ स्वादृष्टोपनिबद्धशरीर ग्रहण मिति
ग्रं० २ शरीरवियोगक्षणमारभ्य पुनः सुखाद्युपलब्धिपूर्वक्षणपर्य-
जयः- उत्कर्षलाभः १ शत्रुप राखीकरणम् । [न्तमवस्थितिः
 
जल्पः- प्रलापः * १ परप‍निराकरणपूर्वकस्वपक्षस्थापनावती
विजिगीषुकथा ।
[गत्यागलक्षणा'लक्षणमप्यत्र ०
जहदजहल्लक्षणा- एकदेशपरित्यागे सत्येकदेशपरिप्रहरूपा' भा-
जहल्लक्षणा- शक्यमात्रपरित्यागेन तत्संबन्ध्यर्थान्तरे वृत्तिः,
यथा गङ्गायां घोष इति गङ्गापदस्य तीरे १ लक्ष्यतावच्छे-
दकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा ॥ ११९८ ॥
 
-
 
[जाति]५५
 
जाग्रज्जाग्रत्वम्-प्रमाज्ञानत्वम्
 
॥ १२०० ॥
 
जाग्रत्सुषुप्ति:- जाग्र इवस्थायां श्रमादिना स्तब्धीभावः १२०१
जाग्रत्स्वप्नः- शुक्तिरजतादिभ्रमः ॥ १२०२ ॥
 
जाग्रदवस्था-इन्द्रियजन्यान्तःकरणवृत्त्यवस्था १ दिगाद्यधिष्ठा-
तृदेवतानुगृहीतैरिन्द्रियैः शब्दादिविषयानुभवास्था । सुषुप्ता-
वतिव्याप्तिवारणाय शब्दादीति, स्वप्नवारणाय दिगादीति ।
जातिः समानज्ञानजननी ४१ भिन्नेष्वभिन्नाभिधान प्रत्ययनिमि-
-