This page has been fully proofread once and needs a second look.

५४[छेद]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>चान्द्रायणं -</bold> एकैकं वर्द्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्,

इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥ १३६० ॥

<bold>
चारित्रम्-</bold>पापात्मकक्रियारम्भमात्रत्याग इति बौद्धाः <error>११६१
</error><fix>॥११६१॥</fix>
<bold>
चार्वाकः-</bold> तार्किकविशेषः : बृहस्पतिशिष्यत्वे सति देहात्मवादी

<bold>
चिकित्सा-</bold>व्याधिनिवारणो व्यापारः ॥ ११६४ ॥

<bold>
चिकीर्षा -</bold> सम्पादनेच्छा । प्रवृत्तिहेतुरिच्छेति मं० ॥११६६॥

<bold>
चित्तम्-</bold> अनुसन्धानात्मंकवृत्तिमदन्तःकरणम् ॥ ११६७ ॥

<bold>
चित्त्वं -</bold> अलुप्तप्रकाशत्वम् १ समस्तवस्त्ववभासत्वमिति ग्रं०

<bold>
चिदाभासः -</bold> चित्प्रतिबिम्ब: १ चिल्लक्षणरहितत्वे सति चिद्वद्भा-

<bold>
चिन्तनं-</bold> उपदिष्टार्थानुसन्धानम् ।
 
-
 
[समान:
 

<bold>
चिन्ता -</bold> इष्टाप्राध्यनिष्टप्राप्तिहेतुको भूलेखनाधोमुखत्वादिकरो

मानसो विकार विशेषः ॥ ११७३ ॥
 

<bold>
चेष्टा-</bold> उद्योगः १ हिताहितप्राप्तिपरिहारा (नुकूला क्रिया २ ) र्था

क्रिया * ३ सङ्केतबलेन स्वाभिप्रायप्रकाशनमिति नर्तकाः ११७७

<bold>
छन्दः -</bold> लौकिकवैदिकशब्दांशलन्दयति नियमयति प्रतिपादयति

विरामादिव्यवस्थापको ग्रन्थः १ छन्दोबद्धवाक्यम् २ निय-

मितवर्णमात्रानिबद्धचतुष्पादादिपद्यमिति ० ॥ ११८० ॥
 

<bold>
छलं -</bold> शब्दवृत्तिव्यत्ययेनेतरार्थकल्पनम्१वक्तृतात्पर्याविषयार्थ-

कल्पनेन दूषणाभिधानम्, यथा नवकम्बलोयं देवदत्तः ।

<bold>
छेदनं-</bold> आरम्भकसंयोगविरोधिविभागा(नुकूलक्रिया)
वच्छिन्न क्रिया