This page has not been fully proofread.

* सर्वळक्षणसङ्ग्रहः *
 
[चम]५३
 
ग्रन्थः- अलौकिकैक प्रयोजनोद्देशेन प्रवृत्तवाक्यसमुदायः ११३६
ग्रहणं- उपदिष्टार्थस्य सयोवधारणसामर्थ्यम् १ शिष्यकृतप्रश्ना-
क्षेपवाक्यार्थानां सद्योवधारणसामर्थ्यमिति ग्रं० ॥११३७ ॥
ग्राम: - लोकालयः १ इट्टादिशून्यवसतिरिति श्रीधरः २ विप्रा-
दिवर्णप्रायाप्राकार परिखादिरहिता बहुजनवसतिः ॥११४० ॥
ग्राह्यम् - अङ्गीकार्यम् * १ लौकिकप्रत्यक्षस्वरूपयोग्यम् ११४२
ग्लानि: - अनुत्साहः १ दोषदर्शनजन्याप्रवृत्तिर्वा ॥११४४॥
[रूपक) वत्त्रं
 
-
 
घटत्वं स्वाश्रयघटभिन्नाधिकरणावृत्तिर्जातिः
घटकत्वं स्वविशिष्टत्वम् १ त (प्रत्येक) द्विषयताव्यापक विषयता (नि
घटितत्वं समुदायविषयताव्याप्यविषयतानिरूपकत्वम् ११४८
घ्राणेन्द्रियं - गन्ध (ग्राहकत्वं घ्राणत्वम् १) पलब्धिसाधनमि-
न्द्रियम् । चक्षुरादावतिव्याप्तिवारणाय गन्धेति, कालादिवारणा-
[येन्द्रियमिति ।
 
च.
 
चक्रकम् ) स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गः १पू-
चक्रिका - ) र्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम् ।
चक्षुरिन्द्रियं रूप ( ग्राहकत्वं चक्षुष्टुम् १) पब्धिसाधनभिन्द्रियं
चतुरशीतिभ्रमणं- उच्चावचमध्यदेहप्रभेदग्रहणम्॥११५६॥
 
चतुर्थीत्वं-ददात्यर्थधर्मिकसंप्रदानत्वानुभावक सुप्सजातीयत्वम्
चरमत्वं स्वसजातीयपदार्थप्रागभावानधिकरणकालवृत्तित्वम् ।
चमसः- चतुरस्राकारस्समुष्टिकः प्रादेशमात्रो दाखः पात्रविशेषः