This page has not been fully proofread.

५२[गौणी]
 
* सर्वलक्षणसङ्ग्रहः *
 
द्रव्यमात्राश्रितत्वम् ३ संयोगाजन्यसंयोगासमवायिकारणवृत्ति-
संयोगासमानाधिकरणजातिमत्त्वमिति शिवादित्यमिश्राः १११३
गुणवादः-प्रमाणान्तरवि (रोधे सत्यर्थवादः १) रुद्धार्थ ( प्रतिपा
दकत्वम् २) ज्ञापकः शब्दः, यथादित्यो यूप इत्यादिः १११६
गुणोपसंस्कारः - भिन्नशाखागतानां गुणानामङ्गानां विशेष-
णानां वा एकबुद्धयुपारोहणम् ॥ १११७ ॥
गुरुः - दीर्घस्वरवद्वर्णः हितोपदेष्टा २ संशयापनोदको वा ३
सविध्युपनयनपूर्वकवेदाध्यापनकर्ता ४ गुशब्दस्त्वन्धकारः स्या-
द्रुशब्दस्तन्निरोधकः, अन्धकार निरोधित्वाद्गुरुरित्यभिधीयते ।
गुरुत्वं आद्यपतनासमवाय कारणम् । दण्डादिवारणायासमवा-
यीति, रूपादिवारणाय पतनेति, वेगेऽतिव्याप्तिवारयाद्येति
गृहस्थः - वैवाहिकेन विधिना कृतपत्नोपरिग्रहः ॥ ११२४ ॥
गोचरः - भूचरः ॐ १ ज्ञाननिरूपितो विषयः ॥ ११२६ ॥
गोत्रं-पुत्रपौत्रप्रभृतिकमपत्यम् १ संभावनीयबोधत्वं गोत्रत्वम् ।
गुणादागतः १वास्तविकारोपितान्यतरगुणसत्ताप्र-
योज्यारोपविषय इति ग्रं० २ स्वार्थमुत्सृज्यपरार्था-
वलम्बनम् ३ तद्धर्मप्रकारकप्रतीतिविशेष्या प्रसिद्धार्थः ॥ ११३२ ॥
गौणप्रयोजनत्वं मुख्य प्रयोजनेच्छाधीनेच्छाविषयत्वम् ११३३
गौणीवृत्तिः- गुणमधिकृत्य प्रवृत्ता वृत्तिः १ लक्ष्यमाणगुणयो-
गेन स्वार्थादन्यत्र वृत्तिः, यथा सिंहो माणवकः ॥ ११३५॥
 
गौण:-
गौणार्थ: 5
 
}