This page has been fully proofread once and needs a second look.

भूमिका
 

 
श्रीमतः सूत्रकारान्भाष्यकाराँस्तथा तदनुसारिणः पूर्वाचा-
र्या

र्याश्
च भूयो भूयो नमस्कृत्य द्वित्राः शब्दाः प्रदश्यन्ते, ये जना

नानाशास्त्रनिरीक्षणे श्रमभियस्तदर्थोऽयं मे सङ्ग्रहः । तथा

चार्य प्यं ग्रन्थः शतसहस्रधा भूत्वा देशदेशान्तरवर्त्त्यनेक विद्वद्वृन्द-

दृष्टिगोचरो भवेदेवश्च विद्यार्थिगणानां स्वल्पव्ययेन मित्रम्भवे-

दिति ज्ञात्वा श्रीमत्या मनोभरिदेव्या मुद्रापयित्वा प्रकटीकृतः ।
 

अत्र कदाचिद्दृष्टिदोषेण सीसकाक्षर्भङ्गाद्वा यदि कुत्रचि -

तस्थलेऽशुद्धिः स्यात्तर्हि सदयीभूय सुजनैः क्षन्तव्या इति ।

<bold>*
ॐ सङ्केतः
 
*</bold>
एतत्पुस्तकस्य प्रत्येक पृष्ठमध्ये निखिलतात्रिकलक्षणानि संस्थि-

तानि, तेषाञ्च झटिति प्राप्तयेऽकारादिक्रमेण सूचीकृता । तस्या.

न्तिमलक्षणस्याचंद्यं वर्णद्वयं पृष्ठोपरि विन्यस्तं वर्तते, तद्दृष्टिमात्रेण

यदक्षरपर्यन्तं लक्षणं तस्पृष्ठारूढीभूतं तद्बोधो भविष्यति । तेनेष्ट-

लक्षणानामनायासेन लाभो भविष्यतीति ।
 

 
ग्रं० मन्थान्तरे इत्यक्षरस्य ग्रहणं कृतम् । तत्तद्वन्धग्रन्थनामानि वि-

नै० नैयायिकाः
स्तरभिया नोक्तानि, विशेषलक्षणसमापनात्परं

मी० मीमांसकाः । विशेषलक्षणार म्भात्पूर्वञ्च तज्ज्ञापकमीदृशं

वे० वेदान्तिनः
 
वै० वैयाकरणा:
 
पुष्पाकारचिह्नं दत्तम् । तत्रोक्तप्रसिद्धलक्षण-

वै० वैयाकरणा:
मेकत्वेन गणयित्वा द्व्यादिङ्ख्याकाकाः स्था-
पिता इति ।
 
९*४
 

त्र० त्रपठनीयम्
 
पिता इति ।