This page has not been fully proofread.

!
 
* सर्वलक्षणसङ्ग्रहः *
 
[क्रोध] ४९
 
केवललक्षणा- शक्यसाक्षात्सम्बन्धः ॥ १०३४ ॥
केवलव्यतिरेकित्वं अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्या-
प्तिमत्त्वम् ।
[गितानवच्छेदकधर्मवत्त्वं
 
केवलान्वयित्वं अत्यन्ताभा (वाप्रतियोगित्वम् १ ) वीयप्रतियो-
कैवल्यं सजातीय द्वितीयरहितत्वम् १ 'मोक्ष' लक्षणमप्यत्र पठनीयं
कोटित्वं-कोटिसङ्ख्याविशिष्टत्वम् १ संशयजनकज्ञानीयप्रकारतावत्त्वं
कोशः - असिकोशवदात्माच्छादकः * १ शब्दपर्यायप्रकाशको
ग्रन्थः २ शब्दार्थ ( प्रतिपादकत्वम् ३)निर्वचनपरिज्ञापकत्वं कोशत्वं
कौतूहलत्वं-विस्मयविशिष्टजिज्ञासाविशेषत्वम् ॥ १०४६ ॥
कौपीनम् - पुरुषलिङ्गावारको वस्त्रखण्ड: १ कुत्सितस्य पीनस्य
मांसस्यावरणम् २ एकहस्तप्रविस्तारं करद्वन्द्वसमायतम्,
विलम्बिततृतीयांश गुह्याच्छादनमीरितम् ॥ १०४९ ॥
क्रमः-सामर्थ्यहेतुकव्यापारः१ परिपाट्या यथोचितसन्निवेशः २
चिन्त्यमानार्थसंप्राप्तिरिति ग्रं० ३ पूर्वापरावस्थानत्वं क्रमत्वम्
क्रमसमुच्चयः - एकेन कर्त्रा ज्ञानकर्मणोः क्रमेणानुष्ठानम् ।
क्रिया करणव्यापारनिष्पाद्या * १ संयोगविभागयोरसाधारणो
हेतुः २ क्रियान्तराकाङ्क्षानुत्थापकत्वं क्रियात्वम् ॥ १०५६ ॥
क्रीडा-हर्षजनकहस्तादिविक्षेपः* १ बाह्य साधनसापेक्षा १०५८
क्रोधः - अनिष्टविषय ( दर्शनादिहेतुको मनोविकारः १ ) द्वेष-
हेतुकः २ कामितार्थविघातजन्यो बुद्धिक्षोभ इति ग्रं० ३