This page has been fully proofread once and needs a second look.

<bold>कालः -</bold> अतीतादिव्यवहारासाधारणं कारणम् १ विभुत्वे सति दि-
गसमवेतपरत्वासमवायिकारणाधिकरणम् । [प्रतियोगित्वं
 
<bold>कालिकपरिच्छेदः -</bold>यत्किञ्चित्कालावृत्तित्वम् १ ध्वंसप्रागभाव-
<bold>काव्यं -</bold> रसात्मकवाक्य १ रमणीयार्थप्रतिपादकः शब्द इति
ग्रं० २ आनन्दविशेष (साधनत्वम् ३) जनकत्वं काव्यत्वम् ४
व्याकरणादिदोषरहितत्वे सत्यर्थदोषशून्यत्वम् ॥ १०१२ ॥
 
<bold>काष्ठमौनं-</bold>इङ्गितेनापि स्वाभिप्रायाप्रकाशनम् १ काष्ठमिव मौनं
<bold>किन्तु -</bold> प्रागुक्तविरुद्धार्थः १ पूर्ववाक्यसङ्कोचज्ञापनमिति ग्रं०
<bold>कीर्तनं-</bold> यशः प्रकाशः * १ भगवन्नाम्नां वैखर्योच्चारणम्<error> १०१८</error><fix>॥१०१८॥</fix>
<bold>कुतर्क:-</bold> श्रुतिविरोधितर्कः । [षष्टिमात्राभिरायमनं
 
<bold>कुम्भकप्राणायामः-</bold> अन्तःस्तम्भवृत्तिः १ पीतस्य वायोश्चतुः-
<bold>कुलत्वं-</bold> वंशीयत्वम् १ सजातीयसमूहत्वमिति ग्रं० ॥१०२२॥
<bold>कूटस्थः -</bold> विषयसंनिधावपि विकारशून्यः ॥ १०२३ ॥
<bold>कृतन्घत्वम्-</bold> कृतोपकारस्यापकारकत्वम् ॥ १०२४ ॥
<bold>कृतज्ञत्वम्-</bold> कृतोपकारकज्ञातृत्वम् ॥ १०२५ ॥
<bold>कृतनाशः -</bold> कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः ॥ १०२६॥
<bold>कृतोपास्त्यधिकारी-</bold> उपास्यसाक्षात्कारपर्यन्तोपासनाकारी ।
<bold>कृपणता-</bold>उचितव्ययाकरणेनापि धनरक्षणेच्छा ॥१०२८ ॥
<bold>कृपा-</bold> स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा । [हीनं
<bold>केवलं-</bold> एकमात्रम् १ पदान्तरशून्यं वा २ पदार्थान्तरसंसर्गवि
 
-