This page has been fully proofread once and needs a second look.

४८ [व]
 
* सर्वलक्षणसङ्ग्रह
 
<bold>कालः -</bold> अतीतादिव्यवहारासाधारणं
कारणम् १ विभुत्वे सति दि-
गसमवेतपरत्वासमवायिकारणाधिकरणम् ।
 
कारणम् १ विभुत्वे सति दि-
[प्रतियोगित्वं
 

 
<bold>
कालिक परिच्छेदः -</bold>यत्किञ्चित्कालावृत्तित्वम् १ ध्वंसप्रागभाव-

<bold>
काव्यं -</bold> रसात्मकवाक्य १ रमणीयार्थप्रतिपादकः शब्द इति
मं

ग्रं
० २ आनन्दविशेष (साधनत्वम् ३) जनकत्वं काव्यत्वम् ४

व्याकरणांणादिदोषरहितत्वे सत्यर्थदोषशून्यत्वम् ॥ १०१२ ॥

 
<bold>
काष्ठमौनं-</bold>इङ्गितेनापि स्वाभिप्राया प्रकाशनम् १ काष्ठमिव मौनं

<bold>
किन्तु -</bold> प्रागुक्तविरुद्धार्थः १ पूर्ववाक्यसङ्को चज्ञापनमिति ग्रं०

<bold>
कीर्तनं-</bold> यशः प्रकाशः * १ भगवन्नाम्नां वैखर्योच्चारणम्<error> १०१८
</error><fix>॥१०१८॥</fix>
<bold>
कुतर्क:-</bold> श्रुतिविरोधितर्कः । [षष्टिमात्राभिरायमनं
 

 
<bold>
कुम्भकप्राणायामः-</bold> अन्तःस्तम्भवृत्तिः १ पीतस्य वायोश्चतुः-

<bold>
कुलत्वं-</bold> वंशीयत्वम् १ सजातीयसमूहत्वमिति ग्रं० ॥१०२२॥

<bold>
कूटस्थः -</bold> विषयसंनिधावपि विकारशून्यः ॥ १०२३ ॥

<bold>
कृत प्रत्वम्-न्घत्वम्-</bold> कृतोपकारस्यापकारकत्वम् ॥ १०२४ ॥

<bold>
कृतशत्वम्-ज्ञत्वम्-</bold> कृतोपकारकज्ञातृत्वम् ॥ १०२५ ॥

<bold>
कृतनाशः -</bold> कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः ॥ १०२६॥

<bold>
कृतोपास्त्यधिकारी-</bold> उपास्यसाक्षात्कारपर्यन्तोपासनाकारी ।

<bold>
कृपणता-</bold>उचितव्ययाकरणेनापि धनरक्षणेच्छा ॥१०२८ ॥

<bold>
कृपा-</bold> स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा ।
 
[हीनं
 

<bold>
कवलं-</bold> एकमात्रम् १ पदान्तरशून्यं वा २ पदार्थान्तरसंसर्गवि
 
-
 

 
-