This page has not been fully proofread.

४८ [व]
 
* सर्वलक्षणसङ्ग्रह
 
कालः - अतीतादिव्यवहारासाधारणं
गसमवेतपरत्वासमवायिकारणाधिकरणम् ।
 
कारणम् १ विभुत्वे सति दि-
[प्रतियोगित्वं
 
कालिक परिच्छेदः -यत्किञ्चित्कालावृत्तित्वम् १ ध्वंसप्रागभाव-
काव्यं - रसात्मकवाक्य १ रमणीयार्थप्रतिपादकः शब्द इति
मं० २ आनन्दविशेष (साधनत्वम् ३) जनकत्वं काव्यत्वम् ४
व्याकरणांदिदोषरहितत्वे सत्यर्थदोषशून्यत्वम् ॥ १०१२ ॥
काष्ठमौनं-इङ्गितेनापि स्वाभिप्राया प्रकाशनम् १ काष्ठमिव मौनं
किन्तु - प्रागुक्तविरुद्धार्थः १ पूर्ववाक्यसको चज्ञापनमिति ग्रं०
कीर्तनं यशः प्रकाशः * १ भगवन्नाम्नां वैखर्योच्चारणम् १०१८
कुतर्क:- श्रुतिविरोधितर्कः । [षष्टिमात्राभिरायमनं
 
कुम्भकप्राणायामः- अन्तःस्तम्भवृत्तिः १ पीतस्य वायोश्चतुः-
कुलत्वं वंशीयत्वम् १ सजातीयसमूहत्वमिति ग्रं० ॥१०२२॥
कूटस्थः - विषयसंनिधावपि विकारशून्यः ॥ १०२३ ॥
कृत प्रत्वम्- कृतोपकारस्यापकारकत्वम् ॥ १०२४ ॥
कृतशत्वम्- कृतोपकारकज्ञातृत्वम् ॥ १०२५ ॥
कृतनाशः - कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः ॥ १०२६॥
कृतोपास्त्यधिकारी उपास्यसाक्षात्कारपर्यन्तोपासनाकारी ।
कृपणता-उचितव्ययाकरणेनापि धनरक्षणेच्छा ॥१०२८ ॥
कृपा- स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा ।
 
[हीनं
 
कवलं एकमात्रम् १ पदान्तरशून्यं वा २ पदार्थान्तरसंसर्गवि
 
-