This page has not been fully proofread.

४६ [काम्य ]
 
* सवलक्षणसङ्ग्रहः *
 
-
 
कर्मेन्द्रियं वदनादिव्यापारकरणमिन्द्रियम् १ अपञ्चोकृतपञ्च-
महाभूतकार्यत्वे सति वेदनादिक्रियासाधनत्वं कर्मेन्द्रियत्वम् ।
कर्षणं-देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः ॥१५९॥
कलियुगं - कलिरेव युगम् १ निर्बांजा पृथिवी निरोषधिरसा नीचा
महत्त्वं गताः, भूपाला निजधर्म-कर्मरहिताः विप्राः कुमार्गे
गताः । भार्या-भर्तृविरोधिनी पररता पुत्राः पितुर्दूषकाः, हा
कष्टं खलुवर्तते कलियुगे धन्या मृता ये नराः ॥ ९६० ॥
कल्पः- ब्रह्मणो दिवसः * १ मन्त्रार्थसामर्थ्य प्रकाशको ग्रन्थः २
यज्ञपात्र निर्माण प्रकार प्रतिपादकं शास्त्रम् ३ यागप्रयोगप्रतिपा ●
कल्पना-अप्रकृतविषयोद्भावनम् १ नूतनविषयोद्भावनं वा ।
कषायः - चित्तस्य रागादिना स्तब्धीभावः ॥ ९६५ ॥
काणत्वम्-चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्
कादाचित्कत्वं सत्त्वे सति किञ्चित्कालवृत्त्यभावप्रतियोगित्वं
कामः-काम्यते जनैरिति, यथा स्वर्गादिः १ फलेच्छा २ इष्टविष-
याभिलाषः ३, अप्राप्तो विषयः प्राप्तिकारणाभावपि प्राप्यतामि-
त्याकारश्चित्तवृत्तिविशेषः * ४ सङ्गमेच्छा ५ विषयेन्द्रियजन्यं
सुखं वा ६ स्त्रीपुंसव्यतिकरतृष्णा ७ दमश्च निःसङ्कल्पश्च. कामं
शिथिलीकरोति १ ब्रह्मचर्येण वस्तुविचारेणास्य निवृत्तिः ९७४
काम्यत्वम्-तत्तत्फलेच्छाधीनेच्छा विषयत्वम् ॥ ९७५ ॥
काम्यकर्म-स्वर्गादीष्टसाधनं कर्म, यथा ज्योतिष्टोमादि १ तत्त-
॥ ९६६ ॥