This page has been fully proofread once and needs a second look.

४४ [कर]
 
* सर्वलक्षणसङ्ग्रहः
 
<bold>एकार्थीभावः-</bold> अपृथगुपस्थितिविषयः १ विशेषणविशेष्यभावा-

वगाहित्वे परस्परान्वितत्वे वा सत्येकार्थोपस्थितिजनकत्वम् ।

<bold>
एकेन्द्रिय वैराग्यं-</bold>पक्कसर्वकषाय ज्ञानेन चित्तोत्सुकता १ इन्द्रि-

यान्तरेषूपसंहृतेष्वप्यनुपसंहृतस्य मनसो वृत्तिजिहासेति ग्रं०

<bold>
ऐकान्तिकत्वम्-</bold>साधनानन्तरमवश्यं भावित्वम् ॥ ९१८ ॥

<bold>
ऐतिह्यप्रमाणम् -</bold> विशिष्यानिर्णीतप्रथमवक्तृकः शब्दविशेषः,

यथात्र वटे यक्षः १ अनिर्दिष्टवक्तृत्कृकं प्रवादपारम्पर्यम् ॥ ९२० ॥

<bold>
ऐश्वर्य-</bold> इच्छानभिघातात्मकम् *१ शासनकर्तृत्वम् ॥९२२॥

<bold>
औत्सुक्यं-</bold> रमणीयफलसाधनेनोत्कटेच्छा १ विषये रमणीयत्वबु-

च्या जायमानो ० २ कार्याकार्याविचारेण प्रवृत्तिहेतुराहाह्लादविशेषः
 
vis
 

 

<bold>*क*</bold>
<bold>
कथा-</bold>इतिवृत्तवर्णनपरः प्रबन्धविशेषः १ नानाकर्तृकपूर्वोत्तरपक्ष-

प्रतिपादकवाक्यविस्तरः २तत्त्व निर्णयविजयान्यतरस्वरूपयोग्यो

न्यायानुगतवचनसंदर्भः । लौकिकविवादवारणाय न्यायेत्यादि

<bold>
कनिष्ठं -</bold> अल्पतर (तरणिस्पन्दसंबन्धवान् १)
स्पन्दान्तरितजन्यं

<bold>
कन्था-</bold>सूत्रप्ग्रथितो जीर्णो वस्त्रखण्ड: १ तिर्यक्स्यूत बहुवस्त्रखण्ड -

समूह इति ग्रं० २त्यक्तं वस्त्रं गृहस्थेन बहिः प्रक्षाल्य यत्नतः,

सहस्रं डोरिकां दद्यात् कन्था सेत्यभिधीयते ॥ ९३१ ॥
कन्या-

<bold>कन्या-</bold>
योन्यादिलज्जिताङ्गागुह्यकत्वे सति पांशुक्रीडावती <error>९३२
</error><fix>॥९३२॥</fix>
<bold>
करणं-</bold>साधकतमम् १ क्रियानिष्पादकम्*२ व्यापारवदसाधारण-
2