This page has been fully proofread once and needs a second look.

४२ [ऋग्वे]
 
* सवलक्षणसङ्ग्रहः *
 

 
प्रागेवेति ४ स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोज-

नम्, संबन्धाद्यभिधानञ्च उपोद्घाधातः स उच्यते ॥८६३ ॥

<bold>
उभयत्वं-</bold> द्वित्वविशिष्टत्वम् * १ अपेक्षाबुद्धि विशेषविषयत्वम् ।

<bold>
उभयकर्मजसंयोगः-</bold>स्वजनकक्रियाऽभाववदसमवेतसंयोग

<bold>
उल्लाप:-</bold> काकुवाक्यम् १ शोकरोगादिना ध्वनिविकार इति प्ग्रं०

<bold>
उल्लेख:- )</bold> उत्कीर्तनम् १ इदं कर्तव्यमित्यादिना सङ्कल्पितार्थ-

<bold>
उल्लेखनं )-</bold> प्रतिपादकशब्दोच्चारणम् * २ एकस्यापि निमित्त-

वशादनेकधा ग्रहणम् ३ सङ्कल्पितार्थकवाक्योच्चारणम् <error>८७२
</error><fix>॥८७२॥</fix>
<bold>
ऊहः-</bold>प्राकृतप्रयोगस्यान्यथा भावः १ पदान्त (रप्रक्षेपः २) रेणा-

काङ्क्षापूरणार्थाध्याहार: * ३ शिष्येणानुक्तस्याप्यूहनम् ४ उप-

देशसमसमयं शिष्यप्रतिपत्त्यनुकूलापूर्वयुक्तिकल्पनं वा ५ संश-

यपूर्वपक्षनिराकरणपूर्वकोत्तरपक्षव्यवस्थापनम् ६ अनन्वितार्थ-

कविभक्तिलिङ्गत्यागपूर्वकमन्वययोग्यविभक्त्यादिकल्पनम्, यथा

पार्वणे सौम्यास इति बहुवचनमन्वितमप्येकोद्दिष्टेऽनन्वित-

त्वात्सौम्य इत्येकवचनान्ततया कल्पनम् ॥ ८८९ ॥
 
-
 
-
 

<bold>*ऋ*</bold>
<bold>
ऋड्यन्त्रः -</bold> नियताक्षरपादावसानो मन्त्रः १पादबद्धगायत्र्यादिच्छ-

न्दोविशिष्ट[१०४७२] मन्त्र इति पंग्रं० २ यत्रार्थवशेन पादव्यव-

<bold>
ऋक्संहिता-</bold> अग्निमीले इत्यादिकऋक्समुदायः [स्थितिर्मन्त्र:

<bold>
ऋग्वेदः-</bold> ऋग्बहुलो वेदः १ ऋगवयवको वेदः २ ऋग्(विनियोज-