This page has been fully proofread once and needs a second look.

सवलक्षणसङ्ग्रहः
 
*
 
[उप] ३९
 
न्धेति, संयोगादिवारणाय संज्ञा संज्ञीति १ सादृश्यज्ञान ( दिप-

रत्रासन्निकृष्टे सादृश्यज्ञानम् २)
जन्यं ज्ञानम् ३ सादृश्यवैसादृश्या-

न्यतरधीकरणिका धीरिति खण्डनोद्वारे ४ शक्तिप्रकारकज्ञानं

<bold>
उपमेयः-</bold> उपमाविषयः १ सादृश्या (श्रयः २) नुयोगित्वमुपमेयत्वं

<bold>
उपयोगः-
</bold>साक्षात्परम्परया वा कार्यजननम् १ इष्टसिद्धिसाधना-

<bold>
उपयोगी-</bold>इष्टसाधनम् १ कार्यकारकः । [नुकूलव्यापारः
 
:
 

<bold>
उपरतिः-</bold> कर्मादौ तत्साधने च दोषदर्शनपूर्विका घृणा १ ज्ञा-

नार्थ विहितनित्याद्यागमजन्यकर्मसंन्यास इति मंग्रं० ॥ ८०३ ॥

<bold>
उपलक्षणत्वं-</bold> स्वप्रतिपादकत्वे सति स्वेतर प्रतिपादकत्वम् १

स्वार्थबोध कत्वे सतीतरार्थबोधकत्वम् * २ स्वासम्बन्धिविशेष्य-

केतर भेदबुद्धिजनकत्वम् ३ विशेष्यानन्वयित्वे का दाचित्कत्वे वा

सति व्यावर्तकत्वम्, यथा काकादिकं देवदत्तगृहां देः ॥८०७ ॥

<bold>
उपलक्षितत्वं</bold> चिह्नद्वारा प्रकाशितत्वम् १ स्वसमानाधिकरण-

स्वोत्तरकालीनस्वप्रतियोगिका भाववत्त्वसम्बन्धेन स्त्रसंबन्धित्वं

<bold>
उपवासः-</bold> अनाहारः१ अहोरात्रभोजनाभावः २उपावृत्तस्य पापे-

भ्यो यस्तु वासो गुणैः सह, उपवासः स विज्ञेयः सर्वभोगविवर्जितः

<bold>
उपशयः -</bold> औषधादिजनितसुखानुबन्धः* १ समीपशयनम् ।

<bold>
उपसर्गः - </bold>रोग (विकारः १) पद्रवः ॐ २ धात्वधिकरणसंयोगगो-

चरककालिकधात्वर्थबोधकतावच्छेदकः ३ जन्यबोधविषयीभूत-

क्रियाविशेषविषयकतात्पर्यप्ग्राहकत्वे सति प्राद्यन्यतम इति ग्रं०
 

 
<bold>
उपसर्जनत्वं-</bold>संमार्गसाधकत्वम् ७१ स्वार्थविशिष्टार्थान्तरबोध
 
-
 

 
-