This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः
 
३८ [उप]
 

<bold>
उपदेशक:-</bold> अज्ञातज्ञापकः ।
 
[वचनं
 

 
<bold>उपनयः-</bold> प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतु
विशिष्टपक्षबोधक-
उपनयः- प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतु

<bold>
उपनिषद</bold>ज्ञाननिवारिणी विद्या १ ब्रह्मविद्या प्रतिपादक प्रतिपादकवेदशिरो भागः

<bold>
उपन्यासः -</bold> वाक्योपक्रमः १ तद्बोधकवाक्यप्रयोग इति ग्रं०७७१

<bold>
उपपत्तिः -</bold> साधकप्रमाणोपन्यासरूपा युक्तिः * १ प्रकरणप्रति-
पा

पाद्
य ( र्थनिर्णायकत्वम् २ ) स्य दृष्टान्तैः प्रतिपादनम्, यथा

सौम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिना मृदा-

दिदृष्टाेटान्तैरद्वितीयवस्तुप्रतिपादनम् ।
 
[भक्तिः

 
 
<bold>
उपपदविभक्तिः-
</bold> पद(न्तरयोग)निमित्तीकृत्य जायमाना वि

<bold>
उपपादकत्वं-</bold> उपपाद्याभावव्याप्याभावप्रतियोगित्वम् ॥७७७

<bold>
उपपाद्यत्वं -</bold> उपपादकाभावव्यापकाभावप्रतियोगित्वम् ७७८

<bold>
उपमर्दः-</bold> पूर्वधर्मिविनाशनेन धर्म्यन्तरोत्पादनम् ॥ ७७९ ॥

<bold>
उपमा-</bold> उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्या १ वैर्म्यावि-

षयैकवाक्यविषयकत्वे सतीवादिवाच्यमुभयसंबन्धिसाधर्म्यम् ।

<bold>
उपमानं-</bold> संज्ञा संज्ञिसंबन्धप्रमाकरणम् १ उपमितिकरणम् । कुठा-

रादिवारणाय मितीति, प्रत्यक्षादिवारणायोपेति २ व्यापारव-

त्तासंबन्धेनोपमित्यसाधारणकारणम् ३ सदृशदर्शनाद सन्निकृष्टा-

र्थज्ञानमिति मी० ४साधारणधर्मवत्त्वे (न प्रसिद्धपदार्थ: ५ ) नेषदि-

तरपरिच्छेदकत्वमुपमानत्वम् ६ सादृश्यप्रतियोगित्वम् ॥ ७८८ ॥

<bold>
उपमिति:-</bold> ब्ञ्ज्ञासंशिज्ञिसंबन्धज्ञानम्। अनुमित्यादिवारणाय संब-