This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः
 
३८ [उप]
 
उपदेशक:- अज्ञातज्ञापकः ।
 
[वचनं
 
विशिष्टपक्षबोधक-
उपनयः- प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतु
उपनिषदज्ञाननिवारिणी विद्या १ ब्रह्मविद्या प्रतिपादक वेदशिरो भागः
उपन्यासः - वाक्योपक्रमः १ तद्बोधकवाक्यप्रयोग इति ग्रं०७७१
उपपत्तिः - साधकप्रमाणोपन्यासरूपा युक्तिः * १ प्रकरणप्रति-
पाय ( ार्थनिर्णायकत्वम् २ ) स्य दृष्टान्तैः प्रतिपादनम्, यथा
सौम्येकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यादित्यादिना मृदा-
दिदृष्टाेरद्वितीयवस्तुप्रतिपादनम् ।
 
[भक्तिः
उपपदविभक्तिः-
पद(न्तरयोग)निमित्तीकृत्य जायमाना वि
उपपादकत्वं उपपाद्याभावव्याप्याभावप्रतियोगित्वम् ॥७७७
उपपाद्यत्वं - उपपादकाभावव्यापकाभावप्रतियोगित्वम् ७७८
उपमर्दः- पूर्वधर्मिविनाशनेन धर्म्यन्तरोत्पादनम् ॥ ७७९ ॥
उपमा उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्या १ वैवर्म्यावि-
षयैकवाक्यविषयकत्वे सतीवादिवाच्यमुभयसंबन्धिसाधर्म्यम् ।
उपमानं संज्ञा संज्ञिसंबन्धप्रमाकरणम् १ उपमितिकरणम् । कुठा-
रादिवारणाय मितीति, प्रत्यक्षादिवारणायोपेति २ व्यापारव-
त्तासंबन्धेनोपमित्यसाधारणकारणम् ३ सदृशदर्शनाद सन्निकृष्टा-
र्थज्ञानमिति मी० ४साधारणधर्मवत्त्वे (न प्रसिद्धपदार्थ: ५ ) नेषदि-
तरपरिच्छेदकत्वमुपमानत्वम् ६ सादृश्यप्रतियोगित्वम् ॥ ७८८ ॥
उपमिति:-सब्ज्ञासंशिसंबन्धज्ञानम्। अनुमित्यादिवारणाय संब-