This page has been fully proofread once and needs a second look.

३६ [उद्दे]
 
* सर्वलक्ष
स्वकारसङ्ग्रहः *
 
संसर्गः ३ स्वाधिकरण (समयध्वंसानधिकरणसमयसं-
स्वकारणसंसर्गः
 

बन्ध: ४) क्षणावृत्तिप्रागभावप्रतियोगिक्षणसंबन्ध इति ग्रं० ५

प्राथमिक प्रतीतिविषयप्रवृत्तिसाधनम् ॥ ७११ ॥

<bold>
उत्पत्तिविधिः- </bold>कर्मस्वरूपमात्रबोधको विधिः ॥ ७१२ ॥

<bold>
उत्पातः-</bold> प्राणिनां शुभाशुभसूचको भूतविकारः ॥ ७१३ ॥

<bold>
उत्सर्गः -</bold> सामान्य (नियमः १) विधानम्, यथा यत्र यत्र चैतन्यं

तत्र तत्र कर्तृत्वमिति सम्भावना २ भूयोदर्शनम् ॥ ७१६ ॥

<bold>
उत्सर्जनं-</bold> स्वानुयोगिकप्राप्तवस्तुप्रतियोगिक संबन्धविर
(हानुकूलो

<bold> उत्सवः-</bold> आनन्दजनकव्यापारः ।
[व्यापारः १) हेच्छा
 
-
 
उत्सवः-आनन्दजनकव्यापारः ।
 

<bold>
उत्साहः -</bold> अन्यैरशक्यतयाऽववृतेप्यवश्यकर्तव्यता बुद्धिः ७१९

<bold>
उत्साहव्यसतं-</bold> नृत्यगीतादिदर्शनेच्छा हेतुर्व्यसनम् ॥७२०॥

<bold>
उदासीनः-</bold> रागद्वेषशून्यः* १ पक्षपातरहितः २विवदमानयो(रु.

भयोरप्युपेक्षकः ३) रेतरपक्षानवलम्बक इति ग्रं० ॥ ७२४ ॥

<bold>
उदाहरणं-</bold> साध्यसाधनव्याप्तिप्रदर्शकम् १ व्याप्तिप्रतिपादक-

ष्टान्तवचनं वा २ इतरार्थान्वितस्वार्थबोधकन्यायावयवः ३ ३

कस्यचिद्विषयस्य सप्रमाणत्वस्थापनार्थं तादृश विषयान्तरोल्लेखनं

<bold>
उद्देश:-</bold> गुणैः प्रापणम् ३ १ नाममात्रेण वस्तुसङ्कीर्तनम् २

:

वस्तुप्रतिपादकनाममात्रमिति ग्रं० ३ सङ्क्षेपकथनम् ॥७३२॥

<bold>
उद्देश्यत्वं-</bold> इच्छाविषयत्वम् १ प्रवृत्तिनिमित्तत्वम् २ विधेय (न्व-

यित्वम् ३) तानिरूपकत्वमिति नै० ४ मानान्तरप्राप्तत्वमिति

मी० ४ सिद्धप्रमितिविशिष्टतयासिद्धत्वम् ॥ ७३७ ॥