This page has not been fully proofread.

३६ [उद्दे]
 
* सर्वलक्षणसङ्ग्रहः *
 
३ स्वाधिकरण (समयध्वंसानधिकरणसमयसं-
स्वकारणसंसर्गः
 
बन्ध: ४) क्षणावृत्तिप्रागभावप्रतियोगिक्षणसंबन्ध इति ग्रं० ५
प्राथमिक प्रतीतिविषयप्रवृत्तिसाधनम् ॥ ७११ ॥
उत्पत्तिविधिः- कर्मस्वरूपमात्रबोधको विधिः ॥ ७१२ ॥
उत्पातः- प्राणिनां शुभाशुभसूचको भूतविकारः ॥ ७१३ ॥
उत्सर्गः - सामान्य (नियमः १) विधानम्, यथा यत्र यत्र चैतन्यं
तत्र तत्र कर्तृत्वमिति सम्भावना २ भूयोदर्शनम् ॥ ७१६ ॥
उत्सर्जनं स्वानुयोगिकप्राप्तवस्तुप्रतियोगिक संबन्धविर
(हानुकूलो
[व्यापारः १) हेच्छा
 
-
 
उत्सवः-आनन्दजनकव्यापारः ।
 
उत्साहः - अन्यैरशक्यतयाऽववृतेप्यवश्यकर्तव्यता बुद्धिः ७१९
उत्साहव्यसतं नृत्यगीतादिदर्शनेच्छा हेतुर्व्यसनम् ॥७२०॥
उदासीनः- रागद्वेषशून्यः* १ पक्षपातरहितः २विवदमानयो(रु.
भयोरप्युपेक्षकः ३) रेतरपक्षानवलम्बक इति ग्रं० ॥ ७२४ ॥
उदाहरणं-साध्यसाधनव्याप्तिप्रदर्शकम् १ व्याप्तिप्रतिपादक-
ष्टान्तवचनं वा २ इतरार्थान्वितस्वार्थबोधकन्यायावयवः ३ ३
कस्यचिद्विषयस्य सप्रमाणत्वस्थापनार्थं तादृश विषयान्तरोल्लेखनं
उद्देश:- गुणैः प्रापणम् ३ १ नाममात्रेण वस्तुसङ्कीर्तनम् २
:
वस्तुप्रतिपादकनाममात्रमिति ग्रं० ३ सङ्क्षेपकथनम् ॥७३२॥
उद्देश्यत्वं इच्छाविषयत्वम् १ प्रवृत्तिनिमित्तत्वम् २ विधेय (न्व-
यित्वम् ३) तानिरूपकत्वमिति नै० ४ मानान्तरप्राप्तत्वमिति
मी० ४ सिद्धप्रमितिविशिष्टतयासिद्धत्वम् ॥ ७३७ ॥