This page has been fully proofread once and needs a second look.

३२ [आशी]
 
* सर्वलक्षणसङ्ग्रहः *
 
-
 
<bold>आराधनं -</bold> गुर्वादेरनुकूलाचरणम् १ गौरवितनिष्ठप्रीतिहेतु-

क्रिया २ गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रियेति ग्रं० ॥ ६१२ ॥

<bold>
आरोपः - </bold>अतद्वति तत्प्रकारकज्ञानम् ॥ ६१३ ॥

<bold>
आर्तः -</bold>पीडितः १ नष्टेष्टवस्त्वेच्छु: २ भ्रष्टैश्वर्यकाम इति ग्रं

<bold>
आर्थीभावना -</bold>प्रयोजनेच्छाजनितक्रियाविषयव्यापारः ६१६
<error>६१६</error><fix>॥६१६॥</fix>
<bold>
आर्यः -</bold> सर्वोत्तमः १ श्रेष्ठकुलोत्पन्नो वां २ वेदोक्तप्राचीनजातिवि-

`शेषः ३कर्तव्यकारकत्वे सत्यकर्तव्याकारकत्वे सति प्रकृताचारवच्चं

<bold>
आर्यावर्त्तः-</bold> सर्वोत्तमदेशः १ विन्ध्यहिमाचलयोर्मध्यदेशः <error>६२२
</error><fix>॥६२२॥</fix>
<bold>
आलयविज्ञानं -</bold>कर्मानुभववासनालयाधिकरणं विज्ञानंम् १

आलयं लयपर्यन्तं स्थायि विज्ञानम् ॥ ६२३ ॥

<bold>
आलस्यं-</bold> प्रयत्नेन कर्तव्ये कार्ये श्रद्धावैधुर्येणोत्साहाभावः <error>६२४
</error><fix>॥६२४॥</fix>
<bold>
आलापन-</bold> परस्पर (सम्भाषणम् १) कथोपकथनम् ॥६२६ ॥

<bold>
आलिङ्गनं-</bold> अङ्गेनाङ्गसंयोजनम् १ प्रीतिपूर्वकपरस्पराश्लेषो वा ।

<bold>
आवरणं-</bold> प्राप्तप्रतिषेधः १ अस्ति प्रकाशते इति व्यवहारयोग्ये

नाम्ति न प्रकाशते इति व्यवहारः ॥ ६३० ॥
 

 
<bold>
आवरणशक्तिः -</bold> मानसिकाविद्या १ स्वाश्रयात्माद्यावरणानुकू-

लमज्ञाननिष्ठं सामर्थ्यम् ।
[पुनरनुसंधानं
 

<bold>
आवृत्तिः-</bold> भूय एकजातीय क्रियाकरणम् १ स्वस्थानस्थितस्य

<bold>
आशा-</bold> दीर्घाकाङ्क्षा १ इदं कृत्वेदं करिष्यामीति सङ्कल्पविकल्पप्र-

वाहानुपरमः ।
[वा वाञ्छितार्थ प्रार्थनं
 
वाहानुपरमः ।
 

<bold>
आशीर्वादमङ्गलं- </bold>आशीर्वचनम् १परमेश्वरात्स्वस्य स्वशिष्यस्य
 
www.m