This page has not been fully proofread.

३० [आन]
 
* सर्वलक्षणसङ्ग्रहः *
ज्वरोपसर्गयुक्ते रोगो ज्वर इत्युक्तौ ज्वराज्ञानवन्तमुद्दिश्य ज्वरे
लक्षणीये ज्वरज्ञानापेक्षायां तदभावात्कथं ज्वरोपसर्गज्ञानं
संभविष्यति २ स्वस्याव्यवहितस्वापेक्षित्वम् ॥ ५६९ ॥
आत्यन्तिकदुःख निवृत्तिः स्वाधिकरणदुःखप्रागभावासमा
नाधिकरणा दुःखनिवृत्तिः १ यादृश्या दुःखनिवृत्तेरुत्तरं पुन-
दुःखान्तरं नोत्पद्यते तादृशी दुःखानेवृत्तिरिति ग्रं० ॥ ५७० ॥
आत्यन्तिकप्रलयः - ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः १
अज्ञानसहितसकलभावकार्योच्छेदः । [प्रथमं दीयते गृह्यते
 
आदिः समुदाय विशिष्टः १ परस्मिन्सति यस्मात्पूर्वोनास्ति सः २आ-
आदेश:- शासनम् १ स्थान्यर्थाभिधानसमर्थः ॥ ५७७ ॥
आधारः - अधिकरणम् १पतन प्रतिबन्धकः * २ शवले संसृष्टतया-
ध्यस्तोऽधिष्टानांश: ३ अध्यस्तेन सहाभिन्न प्रतीतिविषयः ५८१
आधिदैविकतापः-
देवान् यक्षादीन् दिवः प्रभवान् वातवर्षा-
तपशीतोष्णादीन् वाऽधिकृत्य जायमानस्तापः ॥ ५८२ ॥
आधिभौतिकदुःखम्-भूतानि जरायुजाण्डजस्वेदजोद्भिज्ज-
रूपाणि शौरवैरिकुकुरसिंहव्याघ्रमहिषपक्षिसर्पयूकादंशमशक-
वृश्चिकनक्रमकरवृक्षशिलाप्रभृतीनि चराचरजातीयानि अधि-
कृत्य = निमित्तीकृत्य जायमानं दुःखम् ॥ ५८३ ॥
आध्यात्मिकतापः शरीरमनसी अधिकृत्य जायमानस्तापः ।
-~~-न्दः दुःखाभाबः४१ सात्त्विकैकाग्रवुद्धिप्रतिबिम्बितः सुख-