This page has been fully proofread once and needs a second look.

} ॥
अवच्छिन्नत्वं सङ्कुचितत्वम् * १ तत्तत्पदार्थ विशिष्टत्वम् <error>३९९</error><fix>॥३९९॥</fix> <bold>अवच्छेदः -</bold> विशेषणोपाधिना विशेषकरणम् ॥ ४०० ॥
<bold>अवच्छेदकत्वं-</bold> अनतिरिक्तदेशवृत्तित्वम् १ अवच्छित्त्यन्यूनान-
तिरिक्त (वृत्तिर्धर्म: २ ) कालीनविशेष्यसंबन्धवत्त्वमिति ग्रं०
<bold>अवतरणत्वं-)</bold> ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्या-
र्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥
<bold>
अवतरणिका ) -</bold> ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥
<bold>अवतारः-</bold> देवानामंशावेशवशेन प्रादुर्भावः १ उत्कृष्टावस्थात्या-
गित्वे सति निकृष्टावस्थाग्रहणमिति ग्रं० २ सर्वथाऽविलुप्तज्ञान-
क्रियाशक्तित्वे सति साक्षान्मायिकविलासवत्त्वमवतारत्वम् <error>४०८</error><fix>॥४०८॥</fix>
<bold>अवतारप्रयोजनं-</bold> स्वादृष्टारचितपूर्वकसाध्वसाधुसुखदुःखहेतुत्वं
<bold>अवधानत्वम्-</bold>विषयान्तरसञ्चाराभावत्वम् ॥ ४१० ॥
<bold>अवधारणं-</bold> एकाकारावगाहिज्ञानम् १ अन्ययोगव्यवच्छेदः <error>४१२</error><fix>॥४१२॥</fix>
<bold>अवधि:-</bold> अपादानभूतः ४१ स्वाभिधेयापेक्षया विभागाश्रयः ।
<bold>अवयवः -</bold> समुदायस्यांशरूपः १ अवच्छिन्नपरिमाणवान् * २
तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनक-
वाक्यम् ३ साधनवत्ताप्रयुक्तसाध्यवत्तानुभावक इति ग्रं० ४
द्रव्यारम्भकद्रव्यत्वमवयवत्वम् ५ उपकरणमात्रत्वम् ॥ ४२० ॥
<bold>अवयवित्वं-</bold> अवयवजन्यद्रव्यत्वम् । [वक्तव्यत्वं
<bold>अवसरसङ्गतिः-</bold> प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्यनन्तर-
<bold>अवसानं-</bold> स्वाभाविकार्धमात्राकालव्यवायेन वर्णोच्चारणाभावः।
<bold>अवस्था-</bold> कालादिकृतपरिणामान्तरदेहादेर्दशा १ आदन्तज-
-