This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[अव] २३
 
} ॥
 

अवच्छिन्नत्वं सङ्कुचितत्वम् * १ तत्तत्पदार्थ विशिष्टत्वम् <error>३९९
</error><fix>॥३९९॥</fix> <bold>अवच्छेदः -</bold> विशेषणोपाधिना विशेषकरणम् ॥ ४०० ॥

<bold>
अवच्छेदकत्वं-</bold> अनतिरिक्तदेशवृत्तित्वम् १ अवच्छित्त्यन्यूनान-

तिरिक्त (वृत्तिर्धर्म: २ ) कालीन विशेष्य संबन्धवत्त्वमिति ग्रं०

अवतरणत्वं-) ग्रन्थप्रस्तावार्थं प्रथममुपोद्धातः १ वक्तव्या-

अवतरणिका ) र्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥

<bold>
अवतारः-</bold> देवानामंशावेशवशेन प्रादुर्भात्रःवः १ उत्कृष्टावस्थात्या-

गित्वे सति निकृष्टावस्थाग्रहणमिति ग्रं० २ सर्वथा ऽविलुप्तज्ञान-

क्रियाशक्तित्वे सति साक्षान्मायिक विलासवत्त्मवतारत्वम् <error>४०८
</error><fix>॥४०८॥</fix>
<bold>
अवतारप्रयोजनं-</bold> स्वादृष्टारचितपूर्वकसाध्वसाधुसुखदुःखहेतुत्वं

<bold>
अवधानत्वम्-</bold>विषयान्तरसञ्चाराभावत्वम् ॥ ४१० ॥

<bold>
अवधारणं-</bold> एकाकारावगाहिज्ञानम् १ अन्ययोगव्यवच्छेदः <error>४१२
</error><fix>॥४१२॥</fix>
<bold>
अवधि:-</bold> अपादानभूतः ४१ स्वाभिधेयापेक्षया विभागाश्रयः ।

<bold>
अवयवः -</bold> समुदायस्यांशरूपः १ अवच्छिन्नपरिमाणवान् * २

तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनक-

वाक्यम् ३ साधनवत्ताप्रयुक्तसाध्यवत्तानुभावक इति ग्रं० ४

द्रव्यारम्भकद्रव्यत्वमवयवत्वम् ५ उपकरणमात्रत्वम् ॥ ४२० ॥

<bold>
अवयवित्वं-</bold> अवयवजन्यद्रव्यत्वम् ।
[ वक्तव्यत्वं
 

<bold>
अवसरसङ्गतिः-</bold> प्रतिबन्धकी भूतशिष्यजिज्ञासानिवृत्त्यनन्तर-

<bold>
अवसानं-</bold> स्वाभाविकार्धमात्रा कालव्यवायेन वर्णोच्चारणाभावः।

<bold>
अवस्था-</bold> कालादिकृतपरिणामान्तरदेहादेर्दशा १ आदन्तज-
-
 

-