This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[अव] २३
 
} ॥
 
अवच्छिन्नत्वं सङ्कुचितत्वम् * १ तत्तत्पदार्थ विशिष्टत्वम् ३९९
अवच्छेदः - विशेषणोपाधिना विशेषकरणम् ॥ ४०० ॥
अवच्छेदकत्वं अनतिरिक्तदेशवृत्तित्वम् १ अवच्छित्यन्यूनान-
तिरिक्त (वृत्तिर्धर्म: २ ) कालीन विशेष्य संबन्धवत्त्वमिति ग्रं०
अवतरणत्वं-) ग्रन्थप्रस्तावार्थ प्रथममुपोद्धातः १ वक्तव्या-
अवतरणिका ) र्थविषयकजिज्ञासोत्थापकत्वम् ॥ ४०५ ॥
अवतारः-देवानामंशावेशवशेन प्रादुर्भात्रः १ उत्कृष्टावस्थात्या-
गित्वे सति निकृष्टावस्थाग्रहणमिति ग्रं० २ सर्वथा ऽविलुप्तज्ञान-
क्रियाशक्तित्वे सति साक्षान्मायिक विलासवत्त्रमवतारत्वम् ४०८
अवतारप्रयोजनं स्वादृटारचितपूर्वकसाध्वसाधुसुखदुःखहेतुत्वं
अवधानत्वम्-विषयान्तरसञ्चाराभावत्वम् ॥ ४१० ॥
अवधारणं- एकाकारावगाहिज्ञानम् १ अन्ययोगव्यवच्छेदः ४१२
अवधि:- अपादानभूतः ४१ स्वाभिधेयापेक्षया विभागाश्रयः ।
अवयवः - समुदायस्यांशरूपः १ अवच्छिन्नपरिमाणवान् * २
तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनक-
वाक्यम् ३ साधनवत्ताप्रयुक्तसाध्यवत्तानुभावक इति ग्रं० ४
द्रव्यारम्भकद्रव्यत्वमवयवत्वम् ५ उपकरणमात्रत्वम् ॥ ४२० ॥
अवयवित्वं अवयवजन्यद्रव्यत्वम् ।
[ वक्तव्यत्वं
 
अवसरसङ्गतिः- प्रतिबन्धकी भूतशिष्यजिज्ञासानिवृत्त्यनन्तर-
अवसानं स्वाभाविकार्धमात्रा कालव्यवायेन वर्णोच्चारणाभावः।
अवस्था-कालादिकृतपरिणामान्तरदेहादेर्दशा १ आदन्तज-
-