This page has been fully proofread once and needs a second look.

२२ [अव]
 
● सर्वलक्षणसङ्ग्रहः *
दिवाऽभुजानस्य देवदत्तस्य रात्रिभोजनं विनानुपपद्यमान-

पीनत्वज्ञानात्तदुपपादकरात्रिभोजनकल्पनम् २ सम्पाद्यज्ञान-

प्रभवं सम्पादकज्ञानम् ३ अर्थस्य पदार्थविशेषस्य आपत्ति-

र्
ज्ञानमिति तत्पुरुषसमासेनार्थापत्तिशब्दः प्रमापरः, अर्थस्या-

पत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरः ॥ ३७७ ॥

<bold>
अर्थापत्तिप्रमाणं-</bold> उपपादक (प्रमाकरणम् १ ) कल्पना हेतुभूतो-

अर्थार्थी- अपूर्वैश्वर्यकामः
 
[पपाद्यज्ञानं
 
-
 

<bold>
अर्पणं -</bold> निवेशनम् १ स्वत्वत्यागानुकूलव्यापारो वा ॥ ३८२ ॥

<bold>
अलङ्कारः-</bold> शब्दार्थयोः शोभाकारकः १ काव्यत्वाव्यापकत्वे सति

शब्दार्थगत सौन्दर्यातिरेक जनकरसाद्युपकारकशब्दार्थधर्मः ।

<bold>
अलाभविजयः-</bold>अलाभेऽपि लाभवत्संतोष इति जैनाः <error>३८५
</error><fix>॥३८५॥</fix>
<bold>
अलीकत्वम्-</bold> ज्ञानाविषयत्वम् १ सर्वदेशकालनिष्ठात्यन्ताभाव-

प्रतियोगित्वे सति सत्तादात्म्यशून्यत्वमिति ग्रं० २ तादृशप्र-

तियोगिता विशिष्टत्वे सत्यप्रतीयमानत्वम् ॥ ३८८ ॥

<bold>
अलोकाकाशः -</bold>लोकत्रयाद्हिः यत्र केवलमाकाशद्रव्यं वर्तते

इत्यार्हताः ।
[धनताश्रयान्यः
 

<bold>
अलौकिक:-</bold> विधिमन्तरा रागादिप्राप्तभिन्नः १ लोकावगतेष्टसा-

<bold>
अल्पं-</bold>परिच्छिन्नम् १ यस्य वस्तुनः यावती इयत्ता उचिता ततो न्यूनं

<bold>
अवकाशः-</bold> आवरणाभावः १अवस्थितियोग्यतासंपादकोऽत्रसरः

<bold>
अवग्रहः -</bold> समस्तपदस्यावान्तरपदविच्छेदः ॥ ३९५ ॥

<bold>
अवघातः -</bold> ताडनमात्रम् १ व्रीहिसंस्कारार्थव्यावर पाइति मंग्रं
 
-
 

 
-