This page has not been fully proofread.

* सवेक्षणसङ्ग्रहः *
 
[[अभि] १९
४) सा-
न्ध तादृश्यभिन्नत्वे
 
सति प्रतियोगि(ज्ञानाधीनज्ञानविषय:
 

 
४) सा-
पेक्षप्रतीतिविषयः [घटाभावप्रमा भूतले जायते

अभावप्रमा-योग्यानुपलब्धिकरणिका प्रमा, यथा घटाद्यनुपलब्ध्या

अभिचारः - मारणोच्चाटनादिफलकतान्त्रिक प्रयोगविशेषः <error>३२१
 
-
 
C
 
</error><fix>॥३२१॥</fix>
अभिज्ञाशानं - इदन्तामात्रावगाहिज्ञानम् १ विषयसंबद्धेन्द्रि-

यजन्यं ज्ञानम्, यथाऽयं घटोऽयं पट इत्यादि ॥ ३२३ ॥

अभिधानत्वम्-अन्वयबोधफलकशब्द प्रयोग त्वम् ॥३२४॥

अभिधानविधिः-लिङ्गादिघटितं वाक्यम् ॥ ३२५ ॥
 

 
अभिधानानुपपत्तिः- अनुपपद्यमानवाक्यैकदेशश्रवणात्तदुप-

पाद की भूतार्थान्तर कल्पनम्, यथा द्वारभित्यस्य वाक्यैकदेशस्य

पिधेहीति पदार्थान्तरकल्पनमन्तरानुपपत्त्या तत्कल्पनम् ३२५

अभिधेयः - वाक्यार्थः१ शास्त्रजप्रमानिवर्त्याज्ञानगोचरः ३२७

अभिधेरविधित्वं कृतिसाध्यत्वे सतीष्टसाधनत्वम् ॥ ३२८॥

अभिनयः- अङ्गुल्यादिनिर्देशेन पदार्थ प्रकाशनम् ॥ ३२९ ॥

अभिनिवेशः - आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि

वियोगो मे माभूदित्याविद्वदङ्गनाबालं स्वभाविकः सर्वप्राणि-

साधारणी मरणत्रासः १ स्वीकृतस्य पुनस्त्यागासहिष्णुत्वम् ।

अभिन्नत्वं-भेदा (भावविशिष्टत्वम् १)नधिकरणत्वम् ॥३३३॥

अभिन्ननिमित्तोपादानं-निमित्तञ्च तदुपादानं चेति निमि-

तोपादानम्, अभिन्नञ्च तन्निमित्तोपादानं चेति ॥ ३३४ ॥
 

 
1