This page has not been fully proofread.

१८ [अभा]
 
* सर्वलक्षणसङ्ग्रह: *
 
ग्रहणापाकरणसामर्थ्यम् २ सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्यम्
अपौरुषेयत्वं वाक़्यार्थज्ञानापेक्षोच्चारण कमात्र
प्रत्त्यानुपूर्वीशू-
न्यत्वम् १ सजातीयोच्चारणानपेक्षोच्चारण कवृत्त्यानुपूर्वीरहित-
त्वं वा २ स्वानुपजीविप्रमाणजन्यसमानप्रकार विशेष्यकोच्चार-
णसापेक्षोञ्चारणविषयत्वम् ३ पूर्वकल्पीयानुपूर्वीसमानानुपूर्वी-
घटितत्वमिति वे० ४ स्वसजातीयोच्चारणसापेक्षोच्चारणसामा-
न्यकत्वम् ५ सम्प्रदायात्रिच्छेदत्वे अविच्छिन्नव्यवहारत्वे वा
सत्यस्मर्यमाण कर्तृकत्वम् । अज्ञातकर्तृके जीर्णकूपारामादौ व्य-
भिचारवारणाय संप्रदायाविच्छेदत्वे सतीति, भारतादिषु
व्यभिचारपरिहारायास्मर्यमाणकर्तृकत्वमिति मीमांसकाः
अप्रतिभानिग्रहस्थानं-
उत्तरापरिस्फूर्ति: १ उत्तराई परोकं
बुद्धाप्युत्तरस्यास्फूर्तिवशातूष्णीम्भाव इति ग्रं० ॥ ३०९ ॥
अप्रामाण्यं-दोषसहकृतज्ञानसामग्रीजन्यम् १ तदभाववति तत्प्र-
कारकत्वम् । प्रमायामतिव्याप्तिवारणाय तदद्भावेति ॥३११॥
अबाध्यत्वम् - त्रैकालिकनिषेधाप्रतियोगित्वम् ॥ ३१२ ॥
अभयदानम्- अनन्तप्राणिगणानुग्रहकरं वसत्यादि दानमिति
जैनाः १मा भैषीरित्यादिशब्दप्रयोगपूर्वकं भयनिवारणम्३१४
अभानावरणं-न भातीत्याकारकाभान प्रयोजकी भूतमावरणम्
अभावः-नञ्शब्दोल्लेखिप्रतीतिविषयः १ प्रतियो (ग्यारोपितसं.
पर्गजन्य प्रती० २) गिनिरूपणाधीननिरूपणक इति ग्रं० ३ संब-