This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
१६ [अप]
अन्वयदृष्टान्तः
 
- साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सः २५८
अन्वयव्यभिचार:- कारणसत्त्वे कार्याभावः १ स्वाधिकरणव-
त्यत्यन्ताभावप्रतियोगि कार्यकत्वम् २ स्वेतर यावत्कारणाधिकर०
अन्वयव्याप्तिः-
हेतुसाध्ययोर्व्याप्तिः १ हेतुसमानाधिकरणा-
त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् ॥ २६३ ॥
अन्वयसहचारः - कारणसत्त्वे कार्यसत्त्वम् ॥ २६४ ॥
 
अपकर्ष:- विद्यमानधर्मापचयः १ उचितधर्मापेक्षातो हीनता ।
अपकारत्वं- अनिष्टोत्पादनत्वम् १ दुःखजनकव्यापारत्वं वा ।
अपक्षयः- अवयवहासः १उन्नतिशून्यत्वमपश्चयत्वम् ॥२७० ॥
अपश्चीकरणम् स्वेतरभूतचतुष्टयामिश्रीकरणम् ॥ २७१ ॥
अपदेशः - अन्य (प्रकाश्यान्यस्य करणम् १ ) दुद्दिश्यान्यार्थमनुष्ठानं
अपभ्रंशः - साधुशब्दस्य शक्तिवैफल्य प्रयुक्तान्यथोच्चारणयुक्तोऽ
अपरत्वं अपरव्यवहारासाधारणकारणम् ।
अपरवैराग्यम्-ब्रह्मज्ञानान्यविषयवैतृष्ण्यम् ॥ २७५ ॥
अपरसामान्यत्वं व्याप्यत्वम्
अपराधः- दण्डयोग्यकर्मकरणम् १स्वोचितकर्माकरणमिति ग्रं०
अपरिग्रहः-समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्ग्रहः १ वि-
[पशब्द:
 
१ न्यूनदेशवृत्तित्वम् २७७
 
षयाणामर्जनरक्षणक्षयसङ्गहिंसारूपदोषदर्शनादस्त्रीकरणमिति
ग्रं० २देहयात्रा निर्वाहकातिरिक्तभोगसाधनानामनङ्गीकारः २८२
अपरोक्षज्ञानं विषयचित्तादात्म्यापनं प्रमाणचैतन्यम् २८३