This page has been fully proofread once and needs a second look.


<bold>अन्तर्धानं-</bold>स्वविषयकप्रत्यक्षविरोधिव्यापारः, यथोपाध्यायाद-
न्तर्धत्ते छात्रः । [व्यजनकः
<bold>अन्त्यावयवी-</bold>द्रव्यानारम्भकद्रव्यम् १ अवयवजन्यत्वे सत्यवय-
<bold>अन्धः -</bold> नेत्रद्वयशून्यः १ श्रुतिस्मृती च विप्राणां चक्षुषी देव-
निर्मिते, काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ।
<bold>अन्धकारः- </bold>अन्धं करोतीति १ प्रौढप्रकाशकतेजोऽभावः २
भयदृष्टितेजोऽवरोधकारक इति ग्रं० ॥ २२८ ॥
 
<bold>अन्धतामिस्रः -</bold>नरकविशेषः १ अणिमादिगुणसम्पत्तौ दृष्टानु-
श्रविकविषयप्रत्युपस्थाने च कल्लान्ते सर्वमेतन्नक्ष्ङ्यतीति यस्त्रासः
<bold>अन्नमयकोशः-</bold> मातृपितृभुक्तान्नजशुक्रशोणितकार्य स्थूलशरीरं
<bold>अन्यतमः-</bold>तत्तदवृत्तिशून्यः १ बहूनां मध्ये निर्धारितैकः ४२
अनेकभेदावच्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटगृहा-
न्यतमो भवति ३ स्वेतरयावत्प्रतियोगिकभेदवत्त्वमन्यतम-
त्वम् ४ तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् <error>२३३</error><fix>॥२३३॥</fix>
<bold>अन्यतरः-</bold>द्वयोर्मध्ये निर्द्धारितैकः १भेदद्वया (भाववत्त्वम् २) व
च्छिन्नप्रतियोगिताकभेदः, यथा घटो घटपटान्यतरो भवति ३
तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् । [त्समवेतः
<bold>अन्यतरकर्मजसंयोगः-</bold>क्रियाभाववत्समवेतत्वे सति क्रियाव-
<bold>अन्यथाख्यातिः- </bold>अतात्त्विकान्यथाभावेन वस्त्ववगाहनम् १
अन्यवस्तुनोऽन्यरूपेण भानम् २ अन्यत्र स्थितस्यान्यत्र