This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 

<bold>
अन्तर्धानं-स्त्र</bold>स्वविषयकप्रत्यक्षविरोधिव्यापारः, यथोपाध्यायाद-

न्तर्धत्ते छात्रः ।
 
[व्यजनकः
 

<bold>
अन्त्यावयवी-</bold>द्रव्यानारम्भकद्रव्यम् १ अवयवजन्यत्वे सत्यवय-

<bold>
अन्धः -</bold> नेत्रद्वयशून्यः १ श्रुतिस्मृती च विप्राणां चक्षुषी देव-

निर्मिते, काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ।

<bold>
अन्धकारः- </bold>अन्धं करोतीति १ प्रौढप्रकाशकतेजोऽभावः २

भयदृष्टितेजोऽवरोधकारक इति ग्रं० ॥ २२८ ॥
 
१४
[अन्य]
 

 
<bold>
अन्धतामिस्रः -</bold>नरकविशेषः १ अणिमादिगुणसम्पत्तौ दृष्टानु-


श्रविकविषयप्रत्युपस्थाने च कल्लान्ते सर्वमेतन्नक्ष्ङ्यतीति यस्त्रासः

<bold>
अन्नमयकोशः-</bold> मातृपितृभुक्तान्नजशुक्रशोणितकार्य स्थूलशरीरं

<bold>
अन्यतमः-</bold>तत्तदवृत्तिशून्यः १ बहूनां मध्ये निर्धारितैकः ४२

अनेकभेदावच्छिन्न प्रतियोगिताकभेदः, यथा घटो घटपटगृहा-

न्यतमो भवति ३ स्वेतरयावत्प्रतियोगिक भेदवत्त्वमन्यतम-

त्वम् ४ तद्भिन्नत्त्रेवे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् २३३

<bold>
अन्यतरः-</bold>द्वयोर्मध्ये निर्द्धारितैकः १भेदद्वया (भाववत्त्वम् २) व

च्छिन्न प्रतियोगिताकभेदः, यथा घटो घटपटान्यतरो भवति ३

तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् ।
[त्समवेतः

<bold>
अन्यतरकर्मज संयोगः-</bold>क्रियाभाववत्समवेतत्वे सति क्रियाव-

<bold>
अन्यथाख्यातिः- </bold>अतात्त्विकान्यथाभावेन वस्त्ववगाहनम् १
अन्य

अन्य
वस्तुनोऽन्यरूपेण भानम् २ अन्यत्र स्थितस्यान्यत्र