This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
अन्तर्धानं-स्त्रविषयकप्रत्यक्षविरोधिव्यापारः, यथोपाध्यायाद-
न्तर्धत्ते छात्रः ।
 
[व्यजनकः
 
अन्त्यावयवी-द्रव्यानारम्भकद्रव्यम् १ अवयवजन्यत्वे सत्यवय-
अन्धः - नेत्रद्वयशून्यः १ श्रुतिस्मृती च विप्राणां चक्षुषी देव-
निर्मिते, काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ।
अन्धकारः- अन्धं करोतीति १ प्रौढप्रकाशकतेजोऽभावः २
भयदृष्टितेजोऽवरोधकारक इति ग्रं० ॥ २२८ ॥
 
१४
[अन्य]
 
अन्धतामिस्रः -नरकविशेषः १ अणिमादिगुणसम्पत्तौ दृष्टानु-

श्रविकविषयप्रत्युपस्थाने च कल्लान्ते सर्वमेतन्नयतीति यस्त्रासः
अन्नमयकोशः- मातृपितृभुक्तान्नजशुक्रशोणितकार्य स्थूलशरीरं
अन्यतमः-तत्तदवृत्तिशून्यः १ बहूनां मध्ये निर्धारितैकः ४२
अनेकभेदावच्छिन्न प्रतियोगिताकभेदः, यथा घटो घटपटगृहा-
न्यतमो भवति ३ स्वेतरयावत्प्रतियोगिक भेदवत्त्वमन्यतम-
त्वम् ४ तद्भिन्नत्त्रे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् २३३
अन्यतरः-द्वयोर्मध्ये निर्द्धारितैकः १भेदद्वया (भाववत्त्वम् २) व
च्छिन्न प्रतियोगिताकभेदः, यथा घटो घटपटान्यतरो भवति ३
तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् ।
[त्समवेतः
अन्यतरकर्मज संयोगः-क्रियाभाववत्समवेतत्वे सति क्रियाव-
अन्यथाख्यातिः- अतात्त्विकान्यथाभावेन वस्त्ववगाहनम् १
अन्य वस्तुनोऽन्यरूपेण भानम् २ अन्यत्र स्थितस्यान्यत्र