This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
<bold>अनुपादेयत्वं-</bold>स्वकृतिसाध्यत्वविरहः ॥ १७६ ॥

<bold>
अनुबन्धः -</bold>स्वविषयकज्ञानद्वारा शास्त्रे प्रवर्तकः १ श्रोतृप्रवृत्त्यर्थ

प्रन्थादावनुबध्यमानः २मङ्गलाचरणाव्यवहितोत्तरमेव प्रन्यादा-

बनुबध्यमान इति पुस्तकान्तरे ३ ग्रन्थ प्रवृत्तिप्रयोजकज्ञानविषयः

<bold>
अनुभूतः -</bold> अनुभवविषयीभूतपदार्थः । [स्यान्यत्र ज्ञानं
 

 
<bold>
अनुभूयमानारोपः-</bold> प्रत्यक्षानुभव विषयारोपः१ अन्यत्रानुभूत-

<bold>
अनुमतं -</bold> साधुकृतमनेने त्याद्यनुमोदनरूपमानसपरिणामप्रदर्शनं

<bold>
अनुमानं-</bold> अनुमीयतेऽनेनेति १ व्याप्तिपक्षधर्मता विशिष्टलिङ्ग-

ज्ञानम् २ अनुमितिकरणम् । कुठारादावतिव्याप्तिवारणायानु-

मितीति, प्रत्यक्षादावतिव्याप्तिवारणायान्विति४ स्वजन्यव्या-

पार ( द्वाराऽनुमिते ०) वत्तासंबन्धेनानुमितेरसाधारणकारणम्

<bold>
अनुमितिः -</bold> व्याप्तिज्ञानकरणकं ज्ञानम् १ परामर्शजन्यं ज्ञानम् ।

प्रत्यक्षादाव तिव्याप्तिवारणाय परामर्शजन्य मिति, परामर्श-

ध्वंसवारणाय ज्ञानमिति २ लिङ्गज्ञानजन्यं ज्ञानम् ३ व्याप्यज्ञा-

नाट्द्व्यापकज्ञानं वा ४ साधनधर्मदर्शनात्साध्यधर्मविशिष्टे बुद्धिः ।

अनुयोगी-यस्मिनभावोऽस्ति सः १ अनु पश्चाद् योगः संबन्धो
 

यस्य सः २ विशिष्टप्रतीतिविषय विशेष्यत्वमनुयोगित्वम् ॥१९६॥
 
१२ [अनु]
 

 
<bold>
अनुवादः -</bold> भाषान्तरीयवाक्यार्थस्य भाषान्तरीयवाक्येन बोध-

नम् *१उक्तस्य पुनर्वचनम्, यथा जुहोति जुहोतीत्यादि २