This page has not been fully proofread.

१० [अनु]
 
* सर्वलक्षणसङ्ग्रह: *
 
यथा भेदः किं ? भिन्ने धर्मिणि वर्त्ततेऽभिन्ने वा, आद्येपि केन
भेदेन भिन्ने कस्य भेदस्यावस्थितिरिति प्रश्ने द्वितीयभेदभिने
धर्मिणि प्रथमस्य, तृतीयभेदभिन्ने द्वितीयस्य, चतुर्थभेदभिन्ने
तृतीयस्य, एवं तत्र तत्रापीत्यङ्गीकारे ॥ १३७ ॥
अनागतत्वं- भविष्यच्छब्दजन्यप्रतीतिविषयत्वम् ॥ १३८ ।
अनात्मभूतलक्षणं- यल्लक्षणं वस्तुस्वरूपाननुप्रविष्टम् यथा
दण्डो दण्डिन इति जैनाः ॥ १३९ ॥
 
अनादः - आदरशून्यः १ यथाकथञ्चित्प्रवृत्ति रनुत्साह इति मं०
अनादिः - उत्पत्तिरहितः १ सजातीयप्रयोगपूर्वकः २ नास्त्या-
दिः प्राथमिको यस्मात् ।
[ यस्य
 
अनिकेतः-नियतनिवासशून्यः १ नास्ति निकेतः नियमेन वासो
अनिच्छाप्रारब्धं अकस्माजायमानम्, यथा कण्टकवेधादि १
इच्छां विना 'जायमानम् ॥ १४८ ॥
 
अनित्यत्वं त्रैकालिकनिषेधप्रतियोगित्वम् १ ध्वंसप्रतियोगि ( त्वे
सति प्रागभावप्र० २) वृत्तित्वविशिष्टसत्तायोगित्वम् ॥ १५१ ॥
अनिर्वचनीयः- सदसद्विलक्षणः १ निर्वक्तुमयोग्यः ॥१५३ ॥
अनिर्वचनीयख्यातिः - संदसदादिप्रकारैरनिर्वाच्यस्यैवाध्य-
स्तपदार्थस्य भानम् ॥ १५४ ॥
 
.
 
[ नुपूर्वीमान्
 
अनिप्रुझसङ्गः- अनभिमतार्थापादनम् ।
अनुकरणं-सदृशक्रियादिकरणम् १ अनु (क्रियतेनेन २ ) कार्यनिष्ठा-
p