This page has not been fully proofread.

* सर्वलक्षणसर्व
 
ह *
 
[होता] १५१
 
॥३४४६॥
 
हरणत्वम्-बलाद्रहणपूत्रेकस्थानान्तरप्रापणत्वम्
हरिहरः - मूर्तिविशेषः १ हरियुक्तो हर इत्यन्योन्यः ॥ ३४४८॥
हर्षः - चित्तगतसुखाभिव्यञ्जिका मुखविकासादिहेतुधवृत्तिः ।
हवनम्- देवाद्युद्देशेन मन्त्रपूर्वकं वहौ हविःप्रक्षेपः ॥ ३४५० ॥
हास: ) कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहह इत्यट्टः १ विकृतवेष.
हास्यं ) वाक्केादिदर्शन जन्य सुखविशेषो रदविकासादिहेतुः ।
हिन्दुः -हिंसातो दूरं याति १ हीनं दूषयतीति मेरुतन्त्रे २ वेद-
प्रामाण्याभ्युपगन्ता ३ आसिन्धुसिन्धुपर्यन्ता यस्य भारतभू-
मिका, पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥३४५६॥
हिरण्यगर्भः - अपञ्चीकृतभूत कार्यसमष्टिसूक्ष्म शरीरः १ समष्टि-
सूक्ष्म (प्रपञ्चाभिमानी २) कारण शरीरोपहितं चैतन्यम् ३४५९
हिंसा-प्राणिवृत्तिच्छेदः * १ अविधिपूर्वकं प्रापघातः २
प्राणवियोग (प्रयोजकव्या गरः ३) अनुकूलव्यापारः ॥ ३४६३॥
हेतुः- साध्यविषयकज्ञान जनक (ज्ञानविषयः १ ) वचनम् २ तृतीयान्त
पञ्चम्यन्तं वा, यथा धूमेन धूमाद्वेति ३ प्रतिज्ञावाक्यधीजन्य-
कारणाकाङ्क्षानिवतेकज्ञानजनक हेतुविभक्तिमद्वाक्यम् ॥ ३४६६॥
हेत्वाभासः - पञ्चरूपोपपन्नत्वा भावे सति तद्रूपण भासमानः १
 
+
 
G
 
अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय इति ग्रं०
हेयत्वं दानकियाविषयत्वम्१'अनुपादेय' लक्षणमप्यत्र पठनीय
होता - ऋग्वेद (वेत्ता १ ) विहित कर्मविशेषकर्ता ॥ ३४७३ ॥