This page has been fully proofread once and needs a second look.

१४८ [स्वत]
 
* सवलक्षणसङ्ग्रहः *
 
A
 
ति, असंभववारणायोद्भूतेति, प्रत्यभिज्ञायामतिव्याप्तिवारणाय

मात्रपदम् *४ वेदार्थानुवादकवाक्यम् ५ स्मरणाद्वै निमित्तानां

धर्माधर्मनिरूपणात् । तिमिरोत्पाटनाद्देविस्मृतिरित्यभिधीयते ।..
स्वत्वम् -

<bold>स्वत्वम् -</bold>
स्वामित्वम् १ प्रतिग्रहयुद्धक्रियादिजयो धर्मविशेष: २

शास्त्रसंमत यथेययेष्टविनियोगार्हत्वम् ॥ ३३८९ ॥

<bold>
स्वगतत्वं-</bold> स्वस्मिन्विद्यमानत्वम् ।
[लादितः

<bold>
स्वगतभेदः -</bold> स्वावयवैः कृतो भेदः, यथा वृक्षस्य पर्णपुष्पफ-

<bold>
स्वतन्त्रः -</bold> स्वेच्छाचारी १ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थ: २

इतर (व्यापारानधीन व्यापारवत्त्वम् ३) सत्तानधीनसत्ताकः ।

<bold>
स्वतउत्पत्तिकत्वं -</bold> आगन्तुकभावकारणानपेक्षज्ञानसामान्य-

प्रयोजकप्रयोज्यत्वम् १ दोषाभावसहकृतज्ञानसामान्यसामग्री-

जन्यत्वमिति ग्रं० २ विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त-

हेत्वजन्यत्वम् । विज्ञान सामग्री जन्यत्वम गमाण्येप्यस्तीति परतः

प्रामाण्यवादिभिश्च स्वीक्रियत इत्यतिव्याप्तिरर्थान्तरता वा

स्यात् तन्निवृत्त्यर्थं तदतिरिक्तहेत्वजन्यत्वमिति <error>३३९७
</error><fix>॥३३९७॥</fix>
<bold>
स्वतोग्राह्यं-</bold> ज्ञानग्राहका(तिरिक्तानपेक्षमिति भाट्टा: १ सामग्रीज-

न्यग्रह विषय इति नै ०२ दोषाभावसह कृत (ज्ञानसामग्रीमात्रग्राह्यम् ३

यावत्स्वाश्रयग्राहकसामग्रीग्राह्यमिति वे० ४ प्रामाण्यग्रह प्रतिबन्ध-

काभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यमिति मुरारिमिश्राः

<bold>
स्वतःप्रमाणं-</bold> अन्य प्रमाण निरपेक्षस्वार्थबोधनसमर्थम् <error>३४०३
 
-
 
</error><fix>॥३४०३॥</fix>